________________
५०
पुष्पचूलिका-उपाङ्गसूत्रम् १/१ नमो नमो निम्मत सणस्स पंचम गणपर श्री सुधर्मास्वामिने नमः
२२ पुष्पचूलिका-उपाङ्गसूत्रम्
मटीक (एकादसमंउपागम) (मूलसूत्रम् + चंद्रसूरिविरचिता वृत्तिः)
अध्ययनानि-१....१०) म. (१)जइणंभंते समणेणंभगवता उखेवओ जावदस अज्झयणा पन्नता। तंजहामू. (२) "सिरि-हिरि-धिति-कित्तिओ बुद्धि लच्छी य होइ बोधव्वा ।
इलादेवी सुरादेवी, रसदेवी गंधदेवी य॥ वृ. चतुर्थवर्गोऽपि दशाध्ययनात्मकःश्रीहीधृतिकीर्तिबुद्धिलक्ष्मीइलादेवीसुरादेवीरसदेवीगन्ध-देवीतिवक्तव्यताप्रतिबद्धाध्ययननामकः ।
मू. (३) जइणंभंते समणेणंभगवयाजाव संपत्तेणंउवंगाणंचउत्थस्स वग्गस्स पुष्पचूलाणं दस अज्झयणा पन्नता । पढमस्स णं भंते उक्खेवओ, एवं खलु जंबू ! तेणं कालेणं २ रायगिहे नगरे गुणसिलए चेइए सेणिए राया सामी समोसढे, परिसा निग्गया।
तेणं कालेणं २ सिरिदेवी सोहम्मे कप्पे सिरिवडिंसए विमाणे सभाए सुहम्माए सिरिसि सीहाणसणंसि चउहिं सामानियसाहस्सेहिं चउहिं महत्तरियाहिसपरिवाराहिं जहा बहुपुत्तिया जाव नट्टविहिं उवदंसित्ता पडिगता । नवरं दारियाओ नत्थि। पुव्वभवपुच्छा।
एवं खलु जंबू! तेणं कालणं २ रायगिहे नगरे गुणसलिए चेइए जियसत्तू राया। तत्थ णं रायगिहे नयरे सुदंसनो नाम गाहावई परिवसति, अड्डे । तस्स णं सुदंसनस्स गाहावइस्स पिया नामभारिया होत्था सोमाला। तस्सणं सुदंसनस्स गाहावइस्स धूया पियाएगाहावतिणीए अत्तिया भूया नामंदारिया होत्था वुवा वुड्ढकुमारु जुण्णा जुण्णकुमारी पडितपुतत्थणी वरग परिवज्जिया यावि होत्था । तेणं कालेणं २ पासे अरहा पुरिसादाणीए जाव नवरयणीए, वण्णओ सो चेव, परिसा निग्गया।
तते णं सा भूया दारिया इमीसे कहाए लद्धट्ठासमाणी हट्टतुट्ठा जेणेव अम्मापियरो तेणेव उवा० २ एवं वदासी- एवं खलु अम्मताओ पासे अरहा पुरिसादानीए पुव्वानुपुब्बिं चरमाणे जाव देवगणपरिवुडे विहरति, तंइच्छामोणं अम्मयाओ तुब्भेहिं अब्भणुण्णाया समाणी पासस्स अरहओ पुरिसादाणीयस्स पायवंदियागमित्तए । अहासुहं देवाणुप्पिया मा पडिबंधं । तते णं सा भूया दारिया बहाया जाव सरीरा चेडीचकवालपरिकिण्णा साओ गिहाओ पडिनिक्खमति २ जेणेव बाहिरिया उवट्ठाणसाला तेणेव उवा०२ धम्मियं जाणप्पवरं दुरूढा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org