________________
२४३
मू०९३ मू. (९४) दढचारित्तं मुत्तं आइज़ मइहरं च गुणरासिं ।
इक्को अज्झावेई तमनायारं नतं गच्छं। वृ. दढचा०॥ दृढं चारित्रं-पञ्चमहाव्रतादिलक्षणं यस्याः सा तथा तां 'मुक्तां' निस्पृहां 'आदेयां' लोके आदेयवचनां ‘मइहरं' ति मतिगृह-गुणराशिं साध्वीं चशब्दात् महत्तरां यद्वा महत्तरपदस्थितां सर्वसाध्वीनां स्वामिनीमित्यर्थः, महत्तरास्वरूपं यथा-॥9॥
“सीलत्था कयकरणा कुलजा परिणामिया य गंभीरा ।
गच्छाणुमया वुड्डा महत्तरत्तं लहइ अज्जा । एवंविधामप्येकाकिनीमार्यां 'एकः' अद्वितीयो मुनि 'अध्यापयति' सूत्रतोऽर्थतो वा तन्त्रं पाठयतीत्यर्थ : हे शिष्य ! तमनाचारं जानीहि, न तं गच्छं, 'मुत्तुं'ति पाठान्तरे यत्र गणे पंढचारित्रं मदहरं गुणराशिं एवंविधमाचार्य मुक्त्वा-परित्यज्य, एतदुक्तं भवति-एवंविधः कदाचिदध्योद्देशकादिकं पाठयेदिति ।। मू. (९५) घनगज्जिय हयकुहए विजूदुग्गिज्झगूढहिययाओ।
. अजाअवारिआओ इत्थीरजं न तं गच्छं।
वृ.घनस्य गर्जितं भाविनि दुर्जेयं हयस्य कुहकं-उदरस्थो वायुविशेषः विद्युत्-प्रतीतैव ताइव दुर्ग्राह्यं यदयं यासांता आर्या अवारिताः-स्वेच्छाचारिण्यो यत्र गणे तत् स्त्रीराज्यं न तुस गच्छः ॥ मू. (९६) जत्थ समुद्देसकाले साहूणं मंडलीइ अज्जाओ।
गोअम! ठवंति पाए इत्थीरजंनतंगछं। वृ.जत्थ०॥ यत्र गणे 'समुद्देशकाले' भोजनकाले साधूनां मण्डल्यां 'आर्या' संयत्यः हे गौतम! पादौ स्थापयन्ति' मण्डलीमध्ये आगच्छन्तीत्यर्थः,तत्स्त्रीराज्यंजानीहि त्वं, नतंगच्छम् जओ-“अकालेपइदिणंआगच्छमाणीए लोयाणं संका भवइ, भोयणवेलाए सागारियाऽभावेण मोक्कलमणेण आलावे सलावे भवइ, साहूणं चउत्थे संका भवइ, परुप्परं पीई भवइ।
तओ सव्वेऽवि साहवो अजाए अनुवटुंति, अज्जानुरागरत्ता न मुणंति अप्पणो सज्झायपडिलेहणाइअसंजमहाणी, तओ संघाडए संजमहाणिकारणीए रज्जं भवति, संजईए संघाडए रजं कुणमाणीए पयठाणीयाव पहाणपुरिसा रज्जुबंधणबद्धबइल्लतुल्ला भवंति, साहूणं च दुग्गई फलं भवइ, अओ उस्सग्गमग्गेण साहूहिं समं भोयणवेलाए अन्नत्थवि बहुसंसग्गो संजईए न कायव्वोत्ति, साहुणाऽवि पढमपएण संजईण मंडलीए एगागिणा न गंतव्वं"ति। __ अथ सन्मुनिसद्गणप्ररूपणेन सद्गणस्वरूपमाहमू. (९७) जत्थ मुणीण कसाया, जगडिजंतावि परकसाएहिं।
निचिंति समुद्रुउं सुनिविट्ठो पंगुलो चेव ॥ वृ.जत्थ०॥आसां व्याख्या यथा-यत्र गणेमन्वन्ते-जानन्तितत्वस्वरूपमितिमुनयस्तेषां मुनीनां परमर्षीणां 'कषायाः क्रोधमानमायालोभरूपाः 'जगडिज्जंतावित्ति दीप्यमानाअपिधगधगायमानं क्रियमाणाअपि, कैः ?-परेषां-दासदासीमातङ्गद्विजामात्यभूपालादीनां कषाया उत्कटक्रोधादयस्तैः परकषायैः नेच्छंति समुत्थातुंमे तार्यगजसुकुमालस्कन्धकाचार्यशिष्यादीनां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org