________________
मू० १७७
उग्गमउप्पायणएसणाविसद्धेण अन्नपाणेणं । मियविरसलुक्खलूहेण दुब्बलं कुणसु अप्पागं ।। उद्गमोत्पादनैषणाविशुद्धेन अन्नपानेन । मितविरसातिरूक्षेण दुर्बलं कुरुष्वात्मानम् ॥ उल्लीणोल्लीणेहि य अहव न एगंतवद्धमाणेहिं । संलिह सरीरमेयं आहारविहिं पयणुयंतो ॥ ही मानहीयमानैश्चाथवा न एकान्तवर्धमानैः । संलिख शरीरमिदं आहारविधिं प्रतनूकुर्वन् ॥ तत्तो अनुपुव्वेणाहारं उवहिं सुओवएसेणं । विविहतवोकम्मे हि य इंदियविक्कीलियाईहिं ।। ततोऽनुपूर्व्याऽऽहारं उपधिं श्रुतोपदेशेन । विविधतपःकर्मभिश्च इन्द्रियविक्रीडितादिभिः ॥
मू. (१८० ) तिविहाहिं एसणाहि य विविहेहि अभिग्गहेहिं उग्गेहिं । संजममविराहिंतो जहाबलं संलिह सरीरं ॥ त्रिविधाभिरेषणाभिश्च विविधैरभिग्रहैरुयैः । संयममविराधयन् यथाबलं संलिख शरीरं ॥
मू. (१७७)
छा.
मू. (१७८)
छा.
मू. (१७९)
छा.
छा.
मू. (१८१) विविहाहि व पड़िमाहि य बलवीरियजई य संपहोइ सुहं । ताओवि न बाहिंती जहक्क मं संलिहंतम्मि || विविधाभिश्च प्रतिमाभिर्वा बलवीर्यं यदि संप्रभवति सुखाय । ता अपि न बाधन्ते यथाक्रमं संलिख्यमाने ॥ छम्मासिया जहन्ना उक्कोसा बारिसेव विसाइं । आयंबिलं महेसी तत्थ य उक्कोसयं बिंति ।। षण्मासाअधन्या उत्कृष्टा द्वादशैव वर्षाणि ।
आचाम्लं तत्र च महर्षिरुत्कृष्टं ब्रुवते ॥ छट्टट्ठमदसमदुवालसेहिं भत्तेहिं चित्तकट्ठेहिं । मियलहुकं आहारं करेहि आयंबिलं विहिणा ।। षष्ठाष्टमदशमद्वादशेभ्यो भक्तेभ्यश्चित्रकष्टेभ्यः । मितं लघु आहारं कुरुष्वाचामाम्लं विधिना ॥ मू. (१८४) परिवड्ढिओवहाणो ण्हारुविरावियवियडपासुलिकडीओ । संलिहियतणुसरीरो अज्झप्परओ मुणी निछं ।। परिवर्धितोपधानः भग्नस्नायुविकटपांशुलिकटीकः । संलिखिततनुशरीरः अध्यात्मरतो मुनिर्नित्यं ॥ एवं सरीरसंलेहणाविहिं बहुविहंपि फासिंतो । अज्झवसाणविसुद्धिं खणंपि तो मा पमाइत्था ।।
For Private & Personal Use Only
छा.
मू. (१८२)
छा.
मू. (१८३)
ST.
छा.
पू. (१८५)
Jain Education International
३२७
www.jainelibrary.org