________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir Acharya S
समयार्थबोधिनी टीका प्र० श्रु० अ० १ बन्धस्वरूपनिरूपणम्
१७ वचनात् । 'बुध्येत' इति पदेन सर्वप्रथमतो ज्ञानमेव प्रतिपादितं, त्रोटयेदिति पदेन तु क्रिया प्रोक्ता, केवलं ज्ञानस्य कार्याक्षमत्वात् । येन केनापि प्रकारेण जीवाजीवादिसकलपदार्थानां ज्ञानमर्जनीयमिति ज्ञानसंपादनायोपदेशः कृतः । ज्ञानं च सविषयकम् नहि विषयमन्तरा ज्ञानं निरूपयितुं शक्यम् , ज्ञानरूपक्रियायाः सविषयरूपसकर्मकतया कर्मनिरूपणाधीननिरूपणकत्वात् यथा गमनादि क्रिया न गन्तव्यादि निरूपणं विना सम्भवतीत्यंत आह-"बंधणं परिजाणिया" इति । बन्धनम् आत्मप्रदेशानां पुद्गलानां च . क्षीरोदकवत् परस्पराश्लेषणम् , अथवा बध्यते परतन्त्री क्रियते आत्माऽनेन तद् बन्धनम् । तादृशबन्धनं च ज्ञानावरणीयादिकमष्टप्रकारकं कर्म । अथवा ज्ञानावरणीयाधष्टविधकर्मणां कारणं मिथ्यात्वाऽविरत्यादिकमेव बन्धनपदवाच्यम् । तच्चतुर्विधं प्रकृति-स्थित्य-नुभागकथन किया गया है, क्योंकि अकेला ज्ञान कार्य करने में समर्थ नहीं होता। जिस किसी प्रकार से सम्भव हो, जीव अजीव आदि पदार्थों का ज्ञान प्राप्त करना चाहिये इस प्रकार ज्ञान सम्पादन के लिये उपदेश किया गया है।
ज्ञान का कुछ न कुछ विषय: अवश्य होता है। विषय के विना ज्ञान का निरूपण होना शक्य नहीं है। ज्ञानरूप क्रिया सकर्मक है, अतएव उस का निरूपण कर्म (विषय) के निरूपण के अधीन है। जैसे-गमन आदि क्रिया का गन्तव्य आदि के विना संभव नहीं है। इसी कारण यहां कहा है "बंधणं परिजाणिया" आत्मप्रदेशों का और कर्मपुद्गलों का दूध और पानी की भाँति एकमेक हो जाना बन्धन कहलाता है। अथवा. जिसके द्वारा आत्मा परतंत्र बना दिया जाय वह बन्धन कहलाता है। ज्ञानावरणीय आदि आठ प्रकार के कर्म ही इस प्रकार के बन्धन हैं। या ज्ञानावरणीय आदि आठ આવ્યું છે, કારણ કે એકલું જ્ઞાન જ કાર્ય કરવાને સમર્થ હોતું નથી. તેથી જે જે રીતે શકય હોય, તે તે રીતે જીવ, અજીવ આદિ પદાર્થોનું જ્ઞાન પ્રાપ્ત કરવું જોઈએ. આ પ્રકારે અહીં જ્ઞાન સંપાદન કરવાને ઉપદેશ આપવામાં આવ્યો છે.
જ્ઞાનને કોઈને કોઈ વિષય અવશ્ય હોય છે. વિષયના સભાવ વિના જ્ઞાનનું નિરૂપણ થવું શક્ય નથી. જ્ઞાનરૂપ ક્રિયા સકર્મક છે, તેથી તેનું નિરૂપણ કર્મ (વિષય) ना नि३५४ने साधीन छ. भ........मन माहि ठिया गन्तव्य माहिना समाय विना संभवी शती नथी. मे पारणे मही से वामा माव्यु छ "बधणं परिजाणिया" ६५ भने पपीनी ओम मात्मप्रशानुमने भगवान से lonनी સાથે સંયુક્ત થઈ જવું તેનું નામ બન્ધન છે. અથવા જેના દ્વારા આત્માને પરાધીન કરી નાખવામાં આવે છે તેનું નામ બન્ધન છે. જ્ઞાનાવરણીય આદિ આઠ પ્રકારના કર્મો જ આ પ્રકારના અન્ય રૂપ છે. અથવા-જ્ઞાનાવરણીય આદિ આઠ પ્રકારનાં કર્મોને કારણભૂત सू. ३
For Private And Personal Use Only