Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
प्रियदर्शिनी टीका अ० २५ जयघोष-विजयघोषचरित्रम्
सम्___ __३९ सम्मति प्रकरणमुपसंहर्तुमाहमूलम्-एवं गुणसमाउत्ता, 'जे भवंति दिउत्तमा ।
'ते समत्थी उ उद्धत्तुं, पैरं अप्पाणमेव यं ॥३५॥ छाया-एवं गुणसमायुक्ता, ये भवन्ति द्विजोत्तमाः।
ते समर्थास्तु उद्धत्तुं, परम् आत्मानमेव च ॥ ३५ ॥ टीका-' एवं ' इत्यादि
एवं गुणसमायुक्ताः-एवंगुणाः इत्थम्भूतपूर्वोक्तगुणा स्तैः समायुक्ताः-समन्विताः ये भवन्ति, त एव द्विजोत्तमाःब्राह्मणश्रेष्ठा भवन्ति । ते तु=त एवं परम् =अन्यम् आत्मानमेव च-आत्मानमपिच उद्धत्तुं संसारसमुद्रात्तारयितुम्-अर्थात् मुक्तिपदे स्थापयितुं समर्था भवन्ति ॥ ३५ ॥
एवमुक्त्वा मौनमवलम्ब्य स्थिते जयघोषमुनौ विजयघोषो यत्कृतवांस्तदुच्यतेमूलम्-एवं तु संसए छिन्ने, विजयघोसे य माहणे ।
समुदाय तयं तं तु, जयघोसं महामुणिं ॥ ३६॥ तुढे ये विजयघोसे, इणमुर्दाहु कयंजली।
माहणत्तं जहाभूयं, सुंह मे उवदंसियं ॥ ३७॥ छाया-एवं तु संशये छिन्ने, विजयघोषश्च ब्राह्मणः।।
समादाय तकां तं तु, जयघोष महामुनिम् ॥ ३६॥ अब प्रकरणका उपसंहार करते हुए कहते है-' एवं ' इत्यादि
अन्वयार्थ-(एवं गुणसमाउत्ता-एवं गुणसमायुक्ताः) ऐसे पूर्वोक्त गुणोंसे युक्त (जे भवंति-ये भवन्ति) जो होते हैं (दिउत्तमा-द्विजोत्तमाः) वे ही श्रेष्ठ ब्राह्मण कहलाते हैं और (ते उ परं अप्पाणमेव उद्धतुं. समत्था-ते तु परं आत्मानमेव उद्धर्तुं समर्थाः) वे ही दूसरोंको एवं अपने आपको इस संसार सागरसे पार करनेमें समर्थ होते हैं ॥३६॥
ड ५४२४२. ५सड.२ ४२०८ ४९ छे है--" एवं"-त्या !
मन्वयाथ-एवं गुणसमाउत्ता-एवं गुणसमायुक्ताः मावा पूर्वात गुणेथी युत जे भवंति-ये भवन्ति २ डाय छे. दिउत्तमा-द्विजात्तमा त श्रेष्ठ प्राक्ष
उपाय छ, भने ते उ परं अप्पाणमेव उद्धत्तं समत्था-ते तु परं अत्मानमेव उद्धतुं समर्थाः मे मीने तेम पातानी नतने 20 संसार सारथी पार કરવા-કરાવવામાં સમર્થ હોય છે. એ ૩૫ છે
उत्तराध्ययन सूत्र :४