Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका. अ० २५ जयघोष-विजयघोषचरित्रम्
३७ वैश्यो भवति । तथा-कर्मणा सेवारूपेण शूद्रो भवति । कर्मनानात्वमेव ब्राह्मणादि वर्णनियामकम् । अन्यथा तु ब्राह्मणादि व्यपदेशाभाव एव स्यात् । उक्तं चान्यत्रापि
एकवर्णमिदं सर्व, पूर्वमासीद् युधिष्ठिर !।
क्रियाकर्म विभागेन चातुर्वर्ण्य व्यवस्थितम् ।।" इति । ब्राह्मणोपक्रमे क्षत्रियायभिधानं वर्णप्रसङ्गादिति ॥ ३३ ॥ खत्तियो होइ-कर्मणा क्षत्रियो भवति) क्षतत्राण लक्षणरूप क्रियासे क्षत्रिय बनता है (कम्मुणा वइसो होइ-कर्मणा वैश्यो भवति) कृषि, पशुपालन आदि रूप क्रियासे वैश्य बनता है (सुद्धोकम्मुणा हवइ-शूद्रः कर्मणा भवति) तथा शुद्र भी सेवारूप क्रियासे बनता है। तात्पर्य इसका यह है किकर्मों की विविधता ही ब्राह्मण आदि वर्गीकी नियामक है। अन्यथा ब्राह्मण आदि व्यपदेश ही नहीं बन सकता। __ यही बात अन्यत्र भी कही है--
"एकवर्णमिदं सर्व, पूर्वमासीद् युधिष्ठिर ।
क्रियाकर्मविभागेन, चातुर्वर्ण्य व्यवस्थितम् ॥" क्षमा दान आदि क्रियाके संबंधसे मनुष्य ब्राह्मण बनता है इसमें "क्षमा दानं दमो ध्यानं सत्यं शौचं धृतिधृणा।
ज्ञानविज्ञानमास्तिक्यमेतद् ब्राह्मणलक्षणम् "॥१॥ यह श्लोक नियामक है । यहाँ क्षत्रियादिकोंका जो अभिधान करने में कर्मणा क्षत्रियो भवति क्षतत्रा लक्षषु३५ ठियाथी क्षत्रिय मन छे. कम्मुणा वइसो होइ-कर्मणा वैश्यो भवति इषि, पशुपालन, मा३ि५ याथी वैश्य मन छ. तथा कम्मुणा सुदो होइ-कर्मणा शूद्रः भवति शुद्र ५४ सवा३५ याथी બને છે. તાત્પર્ય આનું એ છે કે, કર્મોની વિવિધતા જ બ્રાહ્મણ આદિ વર્ણોની નિયામક છે. આ સિવાય બ્રાહ્મણ આદિ વ્યપદેશ જ બની શકે નહીં.
આ વાત અન્ય સ્થળે પણ કહેવામાં આવે છે--
एकवर्णमिदं सर्वं पूर्वमासीत् युधिष्ठिर । क्रियाकर्मविभागेन चातुर्वण्यं व्यवस्थितम् ॥१॥ ક્ષમા દાન આદિ કિયાના સંબંધથી મનુષ્ય બ્રાહ્મણ બને છે. આમાં "क्षमा दानं दमो ध्यानं सत्यं शौच धृति धृणा।
ज्ञान विज्ञान मास्तिक्यमेतद् ब्राह्मणलक्षणम् " આ શ્લોક નિયામક છે. અહીં ક્ષત્રિય આદિકનું જે અભિધાન કરવામાં આવેલ છે તે છે કે, બ્રાહ્મણના કથનમાં અનુચિત જેવું લાગે છે. પરંતુ
उत्तराध्ययन सूत्र:४