Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका. अ. २५ जयघोष-विजयघोषचरित्रम् छाया-समतया श्रमणो भवति, ब्रह्मचर्येण ब्राह्मणः।
____ ज्ञानेन च मुनिर्भवति, तपसा भवति तापसः ॥३२॥ टीका-'समयाए' इत्यादि ।
समतया रागद्वेषाभावरूपतया श्रमणो भवति । ब्रह्मचर्येणब्रह्मणश्चर्य ब्रह्म चर्य तेन ब्राह्मणो भवति । अयं भावः ब्रह्म च द्विधा भवति, शब्दब्रह्म परब्रह्मच। तदुक्तम्-"द्वे ब्रह्मणी वेदितव्ये, शब्दब्रह्म परं च यत् ।
शब्दब्रह्मणि निष्णातः, परं ब्रह्माधिगच्छति ॥ १॥" इति । परं ब्रह्म च प्राणातिपातादि विरमण स्वरूपम् । इदमेवात्राभिमतम् । एतत्सेवनेनैव ब्राह्मगो भवतीति । ज्ञानेन=हिताहितविवेकवत्वेन च मुनि भवति । तपसा
तो श्रमणादि कैसे होता है ? सो कहते हैं-'समयाए ' इत्यादि
अन्वयार्थ-(समयाए-समतया ) रागद्वेष अभावरूप समताके संबंधसे (समणो होइ-श्रमणः भवति ) श्रमण-निर्ग्रन्थ होता है। (बंभचेरेण बंभगो-ब्रह्मचर्येण ब्राह्मणः)प्राणातिपातादिविरमणरूप-ब्रह्मके संबंधसे ब्राह्मण होता है । तात्पर्य यह है कि ब्रह्म, शब्द ब्रह्मएवं परब्रह्मकी अपेक्षासे दो प्रकारका है । शब्द ब्रह्ममें निष्णात मनुष्य परब्रह्मको प्राप्त कर लेता है । कहाभी है
"द्वे ब्रह्मणी वेदितव्ये, शब्दब्रह्म परं च यत् ।
शब्द ब्रह्मणि निष्णातः, परं ब्रह्माधिगच्छति ॥" यहां 'परब्रह्म' प्राणातिपातादि विरमण स्वरूप लिया जाता है, उसके सेवन करनेसे ही ब्राह्मण होता है । (नाणेण मुणीहोइ-ज्ञानेन मुनिर्भवति) ज्ञानसे हिताहितरूप विवेकसे-मुनि होता है (तवेणं तावसो होइ
તે શ્રમણ આદિ કઈ રીતે થાય છે? તે કહેવામાં આવે છે– " समयाए "-त्या!
मन्वयार्थ-समयाए-समतया रागद्वेषना मला१३५ समताना समयी समणो होइ-श्रमणः भवति श्रम निथ थाय छ, बंभचेरेण बंभणो-ब्रह्मचर्येण ત્રાક્ષઃ પ્રાણાતિપાતાદિરૂપ બ્રહ્મના સંબંધથી બ્રાહ્મણ થાય છે, તાત્પર્ય એ છે કે, બ્રહ્મ શબ્દ બ્રહ્મ અને પરબ્રહ્મની અપેક્ષાથી બે પ્રકાર છે. શબ્દ બ્રામાં નિષ્ણાત મનુષ્ય પરબ્રહ્મને પ્રાપ્ત કરી લે છે. કહ્યું પણ છે
"द्वे ब्रह्मणी वेदितव्ये, शब्दब्रह्म परं च यत् ।
शब्दब्रह्मणी निष्णातः, परं ब्रह्माधिगच्छति ॥" मडिया "परब्रह्म" प्राणातिपातहि विरभार २१३५ वामां मावेस छ. मेनु सेवन ४२१ाथी १ प्राय थाय छे. नाणेण मुणी होइ-ज्ञानेन मुनिर्भवति
उत्तराध्ययन सूत्र:४