Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
-
उत्तराध्ययनसूत्रे किंच-- मूलम्--नै वि मुंडिएंण समंणो, न ओंकारेण बंभणो ।
न मुंणी रणवासेणं, कुसचीरेण तावसो ॥३१॥ छाया-नापि मुण्डितेन श्रमणो, न आँकारेण ब्राह्मणः।
न मुनिररण्यवासेन, कुशचीरेण तापसः ॥३१॥ टोका-'न वि' इत्यादि
मुण्डितेन-शिरोमुण्डनेन श्रमणो निर्ग्रन्थो न भवति। ओंकारेण प्रणवेन, उपलक्षणत्वात् प्रणवादिमन्त्रेण च ब्राह्मणो न भवति । अरण्यवासेन मुनि न भवति। कुशचीरेण-कुशमयवस्त्रधारणेन, उपलक्षणत्वात्-वल्कलधारणेन च तापसो न भवति ।
'अपि' शब्दः पूत्तौं ॥३१॥
तर्हि कथमेते भवन्ति ? इत्याहमूलम्--समयोए सेमणो होई, बंभचेरेण बंभणो।
नाणेण य मुणी होई, तवेणं होई तावसो ॥३२॥ को अभी बतलाया गया है उन गुणों से युक्त ही मनुष्य ब्राह्मण होता है॥३०॥
औरभी-'न वि' इत्यादि--
अन्वयार्थ (मुंडिएण-मुण्डितेन ) शिरको मुंडवानेसे (समणो नश्रमणो न भवति) मनुष्य निर्ग्रन्थ श्रमण नहीं होता है तथा (आँ कारेण बंभणो न-आँकारेण ब्राह्मणः न भवति) तथा प्रणवादि मंत्रके जाप करनेसे ब्राह्मण नहीं होता है, तथा (रणवासेणं मुणी न-अरण्यवासेन मुनि न ) जंगलमें रहनेसे मुनि नहीं होता है (कुसचीरेण तावसो नकुशचीरेण तापसोन) तथा कुशके वस्त्र धारण कर लेनेसे अथवा वल्कल के पहिर लेनेसे तापस नहीं होता है ॥३१॥ બતાવવામાં આવેલ છે, તે ગુણેથી યુક્ત જ મનુષ્ય બ્રાહ્મણ બને છે. પાકને
जी ५-"न वि-त्याह!
म-क्याथ-मुंडिए-मुण्डितेन भाथार्नु भुन ४२२१वाथी समणो न-श्रमणो न भवति मनुष्य निश्रय श्रम यता नथी तथा आँकारेण बभणो न-आँकारेण ब्राह्मणः न प्रवाह भवन M५ ४२वाथी ब्राह्मण मानता नथी. रणवासेणं मुणी न-अरण्यवासेन मुनिन मा २ाथी भुनि यता नथी. तथा कुसचीरेण तापसो नकुशचीरेण तापसा न शनी से धारण रीवाथी म सना परવાથી તાપસ થવાતું નથી. ૩૧
उत्तराध्ययन सूत्र:४