Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
૩૮
उत्तराध्ययनसूत्रे
'इदं स्वबुद्धयैव प्रकल्प्य त्वयोच्यते ' इति चेत्संशया भवेदतस्तमपाकर्तुमाहमूलम् - ऐए पाउकरे बुद्धे, जेहिं होई सिणायेओ । सव्वकम्मविणिमुक्कं तं वेयं ब्रूम माहणं ॥ ३४ ॥
छाया - एतान् प्रादुरकार्षीद् बुद्धो, यै र्भवति स्नातकः । सर्व कर्म विनिर्मुक्तं तं वयं ब्रूमो ब्राह्मणम् ॥ ३४ ॥ टीका- 'एए' इत्यादि
एतान् = पूर्वोक्तान अहिंसादीन् बुद्धः = सर्वज्ञः प्रादुरकार्षीत् = प्रकटितवान् । यैः=अहिंसादिभिर्जनः स्नातकः = केवली भवति । तं प्रत्यासन्नमुक्तितया सर्वकर्म विनिर्मुक्तं = स्नातकं वयं ब्राह्मणं ब्रूमः ॥ ३४ ॥
आया है, वह यद्यपि ब्राह्मणके कथन प्रसंग में अनुचित जैसा ज्ञात होता है, परन्तु अनुचित नहीं है क्यों कि क्षत्रियादिकोंका यह कथन वर्णके प्रसंगसे ही हुआ है ऐसा जानना चाहिये ॥ ३३॥
यह आप अपनी बुद्धिसे ही कल्पना करके कहते हो क्या ? इस संशयको दूर करनेके लिये कहते हैं— 'एए' इत्यादि ।
अन्वयार्थ – (एए - एतान् ) इन पूर्वोक्त अहिंसा आदि व्रतोंको (बुद्धेबुद्धः) सर्वज्ञ भगवान् ने ( पाउकरे - प्रादुरकार्षीत् ) प्रगट किया है (जेहिंसिणाय सो होइ-यै: स्नातको भवति) इन्हीं व्रतोंके द्वारा मनुष्य केवली बनता है | अतः (सव्वकम्मविणिम्मुकं - सर्वकर्मविनिर्मुक्त) उसकी सर्वकर्मविमुक्ति प्रत्यासन्न होने से ( तं वयं माहणं ब्रूम - तं वयं ब्राह्मणं ब्रूमः ) हम उसको ब्राह्मण कहते हैं ||३४||
અનુચિત નથી કેમકે, ક્ષત્રિયાદિનું આ કથન વર્ણ ના પ્રસંગથી જ થયેલ છે. मेवं भवु लेहये. ॥३३॥
આ આપ પેાતાની બુદ્ધિથી જ કલ્પના કરીને કહેા છે। શું ? એ સંશયને २२वा भाटे उड़े छे हैं, " ए ए " - इत्याहि !
अन्वयार्थ – ए ए एतान् मा पूर्वोत अहिंसा आदि व्रताने बुद्धे-बुद्धः सर्वज्ञ भगवान पाउकरे - प्रादुरकार्षीत् प्रगट उरेस छे. जेहि सिणायओ होइ-यैः स्नातको भवति या व्रतो द्वारा मनुष्य ठेवणी अने छे. सव्वकम्मविणिमुक्कंसर्वकर्मविनिर्मुक्तं न्याथी थेनी सर्व उर्भ विभूति प्रत्यासन्न होवाथी तं वयं माहणं बूम - तं वयं ब्राह्मण ब्रूमः सभे तेने ब्राह्मण उडीमे छीथे. ॥ ३४॥
उत्तराध्ययन सूत्र : ४