Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका अ० २५ जयघोष-विजयघोषचरित्रम् गतिकसंसारात् न रक्षन्ति । हि यतः कर्माणि पशुवधादिहेतुभूतवेदाध्ययनयज्ञोपार्जितानि ज्ञानावरणादीनि कर्माणि बलवन्ति-दुर्गतिनयनं प्रति समर्थानि भवन्ति । पशुवधादिप्रवर्तकतया वेदाध्ययनयज्ञयोः कर्मबलवर्द्धकत्वमिति भावः । अनेन दुर्गतिहेतुत्वादनयोः स्वर्गहेतुत्वमपि निरस्तम्। उक्तंच-"यूपं कृत्वा पशून हत्वा, कृत्वा रुधिरकर्दमम्।।
___यद्येवं प्राप्यते स्वर्गों, नरके केन गम्यते ॥” इति। अतो नानयोर्योगाद् ब्राह्मणो भवति, किन्तु पूर्वोक्तगुणयुक्त एव ब्राह्मणो भवतीति भावः ॥३०॥ चतुर्गतिक संसारसे रक्षा नहीं कर सकते हैं । (हि कम्माणि बलवंति-- हि कर्माणि बलवंति) क्योंकि पशुवध आदिके हेतुभूत वेदके अध्ययनसे एवं तद्विहित यज्ञके करनेसे उपार्जित ज्ञानावरणादिक कर्म इस जीवको दुर्गतिमें ले जानेमें समर्थ होते हैं। तात्पर्य इसका यह है कि पशुवधादिकमें प्रवृत्ति करानेवाले होनेकी वजहसे वेदाध्ययन एवं यज्ञमें कर्मबल वर्धकता ही आती है। कर्मबल वर्द्धकताके सद्भावमें जीवोंको दुर्गति कि ही प्राप्ति होती है स्वर्गादिक सुगति नहीं । अतः ये दोनों बातें स्वर्गप्राप्तिमें हेतुभूत नहीं हो सकती हैं। यही बात इस श्लोकसे प्रमाणित होती है
"यूपं कृत्वा पशून हत्वा, कृत्वा रुधिरकर्दमम् ।
यधेवं प्राप्यते स्वर्गो, नरके केन गम्यते ॥" इस लिये वेदाध्ययनसे तथा यज्ञानुष्ठानसे मनुष्य ब्राह्मण बनता है. ऐसा मानना उचित नहीं है। इस लिये ऐसाही मानना चाहिये कि जिन गुणों हि कम्माणि बलवंति-हि कर्माणि बलवंति भई पशुम'ध माहिना हेतुभूत वहना અધ્યયનથી અને તદ્દવિહિત યજ્ઞના કરવાથી પ્રાપ્ત થયેલ જ્ઞાનાવરણાદિ કર્મનું ઉપાર્જન થાય છે તે આ જીવને દુર્ગતિમાં લઈ જવામાં સમર્થ બને છે. તાત્પર્ય આનું એ છે કે, પશુવધાદિકમાં પ્રવૃત્તિ કરાવનાર હોવાના કારણે વેદ અધ્યયન અને યજ્ઞમાં કમબલ વર્ધકતા જ આવે છે. કર્મબલ વર્ધકતાના સદ્ભાવમાં જીવને દુગતિ જ પ્રાપ્ત થાય છે, સ્વર્ગાદિક સુગતિ થતી નથી, આથી એ બનને વાતે સ્વર્ગ પ્રાપ્તિમાં હેતુભૂત થઈ શકતી નથી. આજ વાત આ ક્ષેકથી પ્રમાણિત થાય છે.
"यूपं कृत्वा पशून् हत्वा, कृत्वा रुधिरकर्दमम् ।
यद्येवं प्राप्यते स्वर्ग, नरके केन गम्यते ॥" આ માટે વેદાધ્યયનથી તથા યજ્ઞ અનુષ્ઠાનથી બ્રાહ્મણ બને છે એવું માનવું ઉચિત નથી. આ માટે એવું જ માનવું જોઈએ કે, જે ગુણેને હમણાં उ०५
उत्त२॥ध्ययन सूत्र:४