Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका अ० २५ जयघोष-विजयघोषचरित्रम् मूलम्--जहित्ता पुवसंजोगं, णाईसंगे ये बंधये।
जो न सर्जइ एएसु, "तं वयं ब्रूम मौहणं ॥२९॥ छाया--त्यक्त्वा पूर्वसंयोग, ज्ञातिसङ्गाँश्च बान्धवान् ।
यो न सजति एतेषु, तं वयं ब्रूमो ब्राह्मणम् ॥२९॥ टीका--'जहित्ता' इत्यादि--
पूर्वसंयोगमात्रादिसंबन्ध, ज्ञातिसङ्गान् स्वस्रादिसम्बन्धान, च-पुन: बान्धवान भ्रात्रादींच त्यक्त्वा यः पुनरेतेषु सम्बन्धेषु न सजति अभिष्वङ्ग न करोति, तं जनं वयं ब्राह्मण ब्रूमः ॥२९॥
किच-वेदाध्यनं यजनं च त्रायकम् , तद्योगादेव ब्राह्मणो भवति, न तु त्वदुचित गृहस्थोंमें जो आसक्ति नहीं रखता है (तं वयं माहणं बूम-तं वयं ब्रानणं ब्रूमः) उसको हम ब्राह्मण कहते हैं। इस गाथाद्वारा पिण्ड विशु. द्विरूप उत्तरगुणसे युक्तता प्रदर्शित की गई है ॥२८॥
'जहित्ता' इत्यादि
अन्वयार्थ-(पूव्वसंजोगं णाइसंगे बंधवे जहित्ता-पूर्वसंयोगं ज्ञातिसंगान बान्धवान् त्यक्त्वा) माता आदि रूप पूर्वसंबंधको सास आदि संबंधरुप ज्ञातिसंगको तथा भ्राता आदिकोंको छोडकरके पुनः (एएसुएतेषु) इनमें (जो-या) जो (न सज्जइ-न सजति) अभिष्वंगरूप परिणाम नहीं करता है अर्थात् आसक्ति नहीं करता है (तं वयं माहणं बमतं वयं ब्राह्मण ब्रूमः) उसको हम ब्राह्मण कहते हैं ॥२९॥
चेदाध्ययन और यजन जीवको त्राण करने वाले होते हैं इसलिये भने पश्चात परिथित स्यामा रे मासहित रामता नथी. तं वयं माहणं बूमतं वयं ब्राह्मण ब्रमः अमन ममप्राक्ष ४डी छामे. 2 आया । पिंड વિશુદ્ધિરૂપ ઉત્તર ગુણથી યુકતતા પ્રદશિત કરેલ છે. જે ૨૮ |
"अहिना"-पत्याहि! भ-क्याथ:-पुव्वसंजोगं णाइसंगे बंधवे जहित्ता-पूर्वसंयोगं ज्ञातिसंगान् बान्धवाम् ચન્ધા માતા આદિરૂપ પૂર્વ સંબંધને સાસુ આદિ સંબંધરૂપ જ્ઞાતિસ અને तथा मा परेने छोडन पछीथी एएम-एतेषु रे सभी जो-यः ।। ५५
। न सज्जइ-न सजति स मता नथी, अर्थात् मासहित ४२ता नयी એને જ અમે બ્રાહ્મણ કહીએ છીએ. જે ૨૯
વેદ અધ્યયન અને યજન જીવેને ત્રાણ કરવાવાળા હોય છે, આ કારણે
उत्तराध्ययन सूत्र:४