Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका अ० २५ जयघोष-विजयघोषचरित्रम् मूलम्--जहा पंउमं जले जायं, नोव लिप्पइ वारिणा ।
एवं अलित्ते कामेहि, तं वयं ब्रूम मौहणं ॥२७॥ छाया-यथा पझं जले जातं, नोपलिप्यते वारिणा।
एवमलिप्सः कामैः, तं वयं ब्रूमो ब्राह्मणम् ॥२७॥ टीका-'जहा' इत्यादि
यथा येन प्रकारेण पद्म-कमलं जले जलमध्ये जातम् उत्पन्नमपि तदुपरि व्यवस्थानतो वारिणा-जलेन नोपलिप्यते उपलिप्तं न भवति । एवम् अनेन प्रकारेण कामः शब्दादिभिः अलिप्स: आवाल्यात्तैरेव वृद्धिं नीयमानतया तन्मध्योत्पनोऽपि तैर्लिप्तो न भवति । तं जनं वयं ब्राह्मणं ब्रूमः । उक्तंच
"यदा सर्व परित्यज्य, निस्सङ्गो निष्परिग्रहः ।
निश्चिन्तश्च चरेद्धर्म, ब्रह्म सम्पद्यते तदा ॥” इति ॥२७॥ 'जहा पउमं' इत्यादि।
अन्वयार्थ-(जहा जले जायं पउमं वारिणा नावलिप्पड़ एवं कामेहि अलित्ते तं वयं माहणं बूम-यथा जले जातमपि पद्मं वारिणा न उपलिप्यते एवं कामैः अलिप्तः तं वयं ब्राह्मणं ब्रूमः) जिस प्रकार कमल पानीके भीतर उत्पन्न होने पर भी उस जलसे लिप्त नहीं होता है उसी प्रकार जो व्यक्ति शब्दादिक विषयांसे उनके बीचमें रहने पर भी तथा उनसे वृद्धिको प्राप्त होने पर भी लिप्त नहीं होता है उसको हम लोग ब्राह्मण कहते हैं। कहा भी है
"यदा सर्व परित्यज्य, निस्संगो निष्परिग्रहः ।
निश्चिन्तश्च चरेत् , धर्म ब्रह्मसंपद्यते तदा ॥" " जहा पउमं"-त्या !
मन्वयार्थ:-जहा जले जाय पउमं वारिणा नावलिप्पइ एवं कामेहिं अलित्ते न वयं माहणं बूम-यथा जलजातमपि प वारिणा न उपलिप्यते एवं कामैः अलिप्तः तं वयं ब्राह्मणं ब्रूमः २ प्रमाणे उभण पाणीनी ४२ पन्त थवा छतi પણ એ પાણીથી લિપ્ત થતું નથી. એજ રીતે જે વ્યકિત શબ્દાદિક વિષયોથી એમની વચમાં રહેવા છતાં પણ તથા એમાંજ વૃદ્ધિ પામવા છતાં પણ તેનાથી લેપાતા નથી તેને અમે બ્રાહ્મણ કહીએ છીએ. કહ્યું પણ છે–
" यदा सर्व परित्यज्य, निस्संगो निष्परिग्रहः । निश्चिन्तश्च चरेत् , धर्म ब्रह्म संपद्यते तदा ॥"
उत्तराध्ययन सूत्र:४