Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
३०
इत्थं मूलगुणै र्ब्राह्मणमभिधायोत्तरगुणैस्तमाहमूलम् - अलोलुयं मुहाजीविं, अणगारं अकिंचनं । असंसत्तं गिहत्थेसु, तं वयं बूंम महिणं ॥ २८ ॥ छाया - अलोलुपं मुधाजीविनम्, अनगारमकिञ्चनम् । असंसक्तं गृहस्थेषु तं वयं ब्रूमो ब्राह्मणम् ॥ २८ ॥ टीका - ' अलोलुयं ' इत्यादि ।
अलोलुपम् = आहारादिषु लोभरहितम्, मुधाजीविनम्=अज्ञातोञ्छवृत्तिम्, न तु भेषजमन्त्राद्युपदेशकृताजी विकम्, अनगारम् - अगाररहितम्, अकिंचनम् = द्रव्यचजिंतम्, गृहस्थेषु पूर्वपरिचितपश्चात्परिचितेषु असंसक्तं-वर्जितसम्बन्धं तं जनं वयं ब्राह्मणं ब्रूमः । अनेन पिण्डविशुद्धिरूपो चरगुणयुक्तत्वमुक्तम् ॥ २८ ॥
जब सबका त्याग कर निस्संग निष्परिग्रह और निश्चित होकर धर्मका आचरण करता है तब ब्रह्मकी प्राप्ति होती है ॥२७॥
इस प्रकार मूलगुणों द्वारा ब्राह्मणत्वका कथन कर अब उत्तरगुणों द्वारा ब्राह्मणत्वका कथन करते हैं
'अलोलुपं ' इत्यादि ।
अन्वयार्थ - जो (अलोलुपं - अलोलुपम् ) आहार आदिमें लोलुपतासे रहित होता है (मुहा जीवि - मुधा जीवितम् ) अज्ञात कुलसे जो थोडी २ मिक्षा लेता है । भेषज, मन्त्रादिकके उपदेश से जो आजीविका नहीं करता है ( अणगारं - अनगारम् ) जो घर रहित होता है (अकिंचणंअकिंचनम् ) जो अकिंचन होता है अपने पास द्रव्य नहीं रखता है तथा (गिहत्थेहिं असतं - गृहस्थैः असंसक्तम् ) पूर्वपरिचित एवं पश्चात् परि
જ્યારે સઘળાના પરિત્યાગ કરી નિસ્સગ નિપરિગ્રહ અને નિશ્ચિત થઈ ને ધર્મનું આચરણ કરે છે ત્યારે બ્રહ્મની પ્રાપ્તિ થાય છે. ॥ ૨૭ ॥ આ પ્રમાણે મૂળ શુણા દ્વારા બ્રાહ્મણતત્વનું કથન કરીને હવે ઉત્તર गुणे द्वारा श्राह्मतत्वनु उथन रे छे -" आलोलुयं " - त्याहि !
अन्वयार्थ -- आलोलुयं - आलोलुपं भाडार आहिमां बेोलुपताथी रहित होय छे, मुहाजीर्वि - मुधाजीवितम् अज्ञात कुणीभांथी ने थोडी थोडी लिक्षा से छे, लेषण मंत्राधि४ना उपदेशाथी ने आलुविडा उश्ता नथी, अणगारं - अनगारम् धर रहित होय छे, ने अकिंचणं - अकिंचनम् अङियन होय छे, पोतानी पासे द्रव्य रायता नथी तथा निहत्थेहिं असतं - गृहस्थै। असंसक्तम् पूर्वपरिथित
उत्तराध्ययन सूत्र : ४