________________
तत्वार्थसूत्रे
अजीवपदेसावि, जे जीवा ते नियमा एगिंदिया-बेइंदिया- तेइंदिया- चउरिंदिया पंचेंदियाअदिया, जे जीवदेसा ते नियमा एर्गिदियदेसा, जाव अणिदियदेसा, जे जीवपदेसा तेनियमा एगिंदयपदेसा जाव-अर्णिदियपदेसा । जे अजीवा ते दुविहा पण्णत्ता, तं जहा - रुवी य अरुवि य, । जे रूवी ते चउव्विहा पण्णत्ता, तं जहा खंधा खंधदेसा खंधपदेसा परमाणुपोग्गला ।
२१०
जे व ते पंचवा पण्णत्ता, तंजहा धम्मत्थिकाए. नोधम्मित्थिकायस्स देसे, धम्मत्थिकायस्स पदेसा, अधम्मत्थिक ए-" नो अधम्मत्थिकायस्स देसे अधम्मत्थि कायस्स पदेसा अद्धासमए इति ।
छाया - कतिविधः खलु भदन्त ! आकाशः प्रज्ञप्तः गौतम ! द्विविध आकाशः प्रज्ञप्तः तद्यथालोकाकाशश्च, अलोकाकाशश्च । लोकाकाशः खलु भदन्त किं जीवाः जीवदेशाः - जीवप्रदेशाः, अजीवाः अजीवदेशाः - अजीवप्रदेशाः । गौतम ! जीवा अपि, जीवदेशा अपि जीवप्रदेशा अपि, अजीवा अपि, अजीवदेशा अपि, अजीवप्रदेशा अपि । ये जीवास्ते नियमाद् एकेन्द्रियाः- द्वीन्द्रियाःत्रीन्द्रिया:- चतुरिन्द्रियाः- पञ्चेन्द्रियाः - अनिन्द्रियाः ये जीवदेशास्ते नियमाद् एकेन्द्रियास्ते नियमाद् . एकेन्द्रियदेशाः यावद्- अनिन्द्रियदेशाः । ये जीवप्रदेशास्ते नियमाद् एकेन्द्रियप्रदेशा यावद् - अनिन्द्रियप्रदेशाः ।
I
"
1
ये जीवास्ते द्विविधाः प्रज्ञप्ताः, तद्यथा- रूपिणश्च अरूपिणश्च । ये रूपिणस्ते चतुर्विधाः प्रज्ञप्ताः, तद्यथा, स्कन्धाः, स्कन्धदेशाः, स्कन्धप्रदेशाः परमाणुपुद्गलाः । ये अरूपिणस्ते पञ्चविधाः प्रज्ञप्ताः, तद्यथा धर्मास्तिकायः नो धर्मास्तिकायस्य देशः, धर्मास्तिकायस्य प्रदेशाः अधर्मास्तिकायः नोअधर्मास्तिकायस्य देशाः अधर्मास्तिकायस्य प्रदेशाः अद्धासमय इति ।
प्रश्न- भगवान् ! आकाश कितने प्रकार का कहा है ?
उत्तर - गौतम ! दो प्रकार का कहा है-लोकाकाश और अलोकाकाश ।
प्रश्न- भगवन् ! लोकाकाश में क्या जीव, जीवदेश, जीवप्रदेश, अजीव - अजीवदेश अथवा अजीव प्रदेश है ?
उत्तर - गौतम ! जीव भी हैं, जीवदेश भी हैं, जीवप्रदेश भी हैं, अजीव भी हैं, अजीवदेश भी हैं, अजीवप्रदेश भी हैं, जो जीव हैं वे नियम से एकेन्द्रिय, द्वीन्द्रिय, त्रीन्द्रिय, चतुरि`न्द्रिय, पंचेन्द्रिय, और अनिन्द्रिय होते हैं । जो जीवदेश हैं वे नियम से एकेन्द्रियदेश हैं यावत् अनिन्द्रियदेश हैं, जो जीवप्रदेश हैं, वे नियम से एकेन्द्रियप्रदेश हैं यावत् अनिन्द्रियप्रदेश हैं ।
जो अजीव हैं, वे दो प्रकार के हैं-रूपी और अरूपी । रूपी चार प्रकार के हैं, यथास्कंध, स्कंधदेश, स्कंधप्रदेश और परमाणुपुद्गल ।
जो अरूपी हैं, वे पाँच प्रकार के हैं - यथा-धर्मास्तिकाय, नोधर्मास्तिकायदेश, धर्मास्तिकायप्रदेश, अधर्मास्तिकाय, नो अधर्मास्तिकायदेश, अधर्मास्तिकायप्रदेश, अद्धासमय ।