________________
तत्वार्थसूत्रे
ज्ञानारवणीयं कर्म प्रज्ञप्तम्, तद्यथा - आभिनिबोधिकज्ञानावरणीयम् - १ श्रुतज्ञानावरणीयम् - २ अवधिज्ञानावरणीयम् - ३ मनः पर्यवज्ञानावरणीयम् - ४ केवलज्ञानावरणीयम् - ५
दर्शनावरणीयं नवविधम्-उक्तञ्च स्थानाङ्गे ९ - स्थाने "णवविहे दरिसणावरणिज्जे कम्मे पण से, तंजहा - निद्दा- १ निद्दानिद्दा - २ पयला - ३ पयलापयला - ४ थी गिद्धी - ५ चक्खु दंसणावरणे-६अचक्खुदंसणावर णे- ७ ओहिदंसणाव-रणे -८ केवलदसणावरणे - ९ -" इतिः ।
३६२
नवविधं दर्शनावरणीयं कर्म प्रज्ञतम्, तद्यथा- निद्रा - निद्रानिद्रा - प्रचलाप्रचलाप्रचलास्त्यानर्द्धिः, चक्षुर्दर्शनाबरणम् - अचक्षुदर्शनावरणम् - अवधिदर्शनावरणम् - केवलदर्शनावरणम् इति । वेदनीयं द्विविधम्, उक्तञ्च - प्रज्ञापनायां २३ - पदे २ - उद्देशके २९३ - सूत्रे -- "सातावेदणिज्जेय - असातावेदणिज्जे य-" इति । सातावेदनीयञ्च–असातावेदनीयञ्चेति ।
मोहनीयमष्टाविंशतिविधम्,– उक्तञ्च तत्रैव 'मोहणिज्जेण भंते ! कम्मे कइविहे पण्णत्ते - ? गोमा ! दुविहे पण्णत्ते, तंजहा — दंसणमोहणिज्जे य-चरितमोहणिज्जे य मोहनीयं खलु भदन्त !, कर्म कतिविधं प्रज्ञप्तम् ? गौतम ! द्विविधं प्रज्ञप्तम्, तद्यथा - दर्शनमोहनीयं चचारित्रमोहनीयञ्च,
'दंसणमोहणिज्जे णं भंते! कम्मे कइविहे पण्णत्ते ? गोयमा ! तिविहे पण्णत्ते, तं जहा सम्मत्तवेयणिज्जे मिच्छत्तवेयणिज्जे, सम्मामिच्छत्तवेयणिज्जे । दर्शनमोहनीयं खलु भदन्त ! कर्म कतिविधं प्रज्ञप्तम् ? गौतम ! त्रिविधं प्रज्ञप्तम्, तद्यथा - सम्यक्त्ववेदनीयम् - मिथ्यात्ववेदनीयम् - सम्य मिथ्यात्व वेदनीयञ्चेति ।
श्रुतज्ञानावरणीय, अवधिज्ञानावरणीय, मनः पर्यवज्ञानावरणीय और केवलज्ञानावरणीय ।
दर्शनावरणीय कर्म के नौ भेद हैं । स्थानांगसूत्र के नवम स्थान में कहा है- दर्शनावरणीय कर्म नौ प्रकार का कहा गया है यथा - ( १ ) निद्रा (२) निद्रानिद्रा (३) प्रचला (४) प्रचलाप्रचला :५) स्त्यानर्द्धि (६) चक्षुदर्शनावरण (७) अचक्षुदर्शनावरण (८) अवधिदर्शनावरण और (९) केवलदर्शनावरण ।
वेदनीयकर्म के दो भेद हैं । प्रज्ञापनासूत्र के २३ वे उद्देशक में कहा है- सातावेदनीय और असातावेदनीय ।
मोहनीय कर्म अट्ठाइस प्रकार का है - प्रज्ञापना में उक्त स्थल पर ही कहा है—
प्रश्न-भगवन् ! मोहनीयकर्म कितने प्रकार का कहा है ?
उत्तर - गौतम ! दो प्रकार का कहा है, यथा - दर्शनमोहनीय और चारित्रमोहनीय |
प्रश्न- भगवन् ! दर्शनमोहनीय कर्म कितने प्रकार का कहा है ?
उत्तर - गौतम ! तीन प्रकार का कहा है - सम्यक्त्व वेदनीय, मिथ्यास्व वेदनीय और सम्मक मिथ्यात्व वेदनीय ।