________________
तपार्य
तत्त्वार्थदीपिका - पूर्वसूत्रे अन्नपुण्यादिमेदेन पुण्यं नवविधं प्ररूपितम्, सम्प्रति-तस्य पुण्यस्य द्विचत्वारिंशदविधं भोगं प्रतिपादयितुमाह-- “ तब्भोगो बायालीसभेएणं - " इति । तस्य पूर्वोपात्तस्य शुभकर्मरूपपुण्यस्य भोगः सुखदुःखानुभवलक्षणो द्वाचत्वारिंशदमेदेन भवति । तद्यथा - सातावेदनीयम् - १, युगलतिर्यङ्मनुष्यदेवायूंषि - ३, मनुष्यदेवगती -- २, पञ्चेन्द्रियजातिः - १, औदारिकादिशरीराणि पञ्च - ५, समचतुरस्रसंस्थानम् १,
वज्रर्षभनाराचसंहननम् - १, औदारिक - वैक्रियाऽऽहारकशरीरत्रयाङ्गोपाङ्गानि -३, प्रशस्त वर्णगन्धरसस्पर्शाः - ४, मनुष्यदेवानुपूर्व्यं -२, अगुरुलघु-पराघातो- च्छ्वासा-ऽऽतपो- दूधोत-प्रशस्त विहायोगति--स- बादर - पर्याप्त - प्रत्येकशरीर - स्थिर-शुभसुभग- सुस्वरा - ssदेय-यशः कीर्ति - निर्माण - तीर्थकरो - चैत्राणि १९ इत्येतैर्द्वाचत्वारिंशदद्विधैः पुण्यस्य सुखरूपफलभोगो भवतीति बोध्यम् ॥
४३६
तत्वार्थनिर्युक्तिः पूर्वं नवधाभिन्नं पुण्यं प्ररूपितम्, पुण्यस्य द्विचत्वारिंशद् मेदान् फलभोगप्रकारं प्ररूपयितुमाह - " तब्भोगो बायालीस भेएणं -" इति । तद्भोगः तस्य शुभकर्मरूपपुण्यस्य भोगः सुखरूपफलानुभवः द्वाचत्वारिंशद्भेदेन सम्पद्यते - तथाहि - 'सायं - १ उच्चागोयं - १ नरतिरियदेवाउ - ३ मणुस्सदेवगई - २ | पंचिंदियजाइ - ! तणुपणगं - ५ अंगोवंगतियंपि - ३ वज्जरिसहनारायं संहननं -१ समचउरंससंठाणं - १ वण्णाइ चउक्कसुपसत्थं -४ मणुस्सदेवाणुपुब्बीए-२ अगुरुलहु - १ पराघायें - ! उस्सासं-१ आयवं - ! उज्जोयं -सुपसत्था विहयगई - तसाइदसगं - १० णिम्माण -! तित्थयरं - १ बायालीसा पुन्नपगईओ - " इति ।
तत्त्वार्थदीपिका -- पूर्वसूत्र में अन्नपुण्य आदि नौ प्रकार के पुण्य का प्ररूपण किया गया अब पुण्य के बयालीस प्रकार के भोग बतलाने के लिए कहते हैं - पूर्वोपार्जित शुभ कर्म रूप पुण्य का सुखानुभव रूप भोग वयालीस प्रकार से होता है । वह इस प्रकार है— ( १ ) सातावेदनीय (२) तिर्यचायु (३) मनुष्यायु (४) देवायु (५) मनुष्यगति (६) देवगति (७) पंचेन्द्रियजाति ८ -- १२ औदारिक आदि पाँच शरीर (१३) समचतुरस्र संस्थान (१४) वज्र ऋषभनाराचसंहनन (१५--१७) औदारिक, वैक्रिय, आहारक के अंगोपांग (१८) प्रशस्तवर्ण (१९) प्रशस्तगन्ध (२०) प्रशस्तरस (२१) प्रशस्त स्पर्श (२२) मनुष्यानुपूर्वी (२३) देवानुपूर्वी (२४) अगुरुलघु (२५) पराघात (२६) उच्छ्वास (२७) आतप ( २८ ) उद्योत (२९) प्रशस्तविहायोगति (३०) त्रस (३१) बादर (३२) पर्याप्त (३३) प्रत्येक शरीर (३४) स्थिर (३५) शुभ (३६) सुभग (३७) सुस्वर (३८) आदेय (३९) यश: कीर्ति (४०) निर्माण (४१) तीर्थकर गोत्र और (४२) उच्चगोत्र |
इस बयालीस प्रकारों से पुण्य का सुख रूप भोग होता है, ऐसा समझना चाहिए ॥३॥ तत्त्वार्थनिर्युक्ति – पहले बतलाया गया है कि पुण्य नौ प्रकार का होता है । अब यह बतलाते हैं कि पुण्य बयालीस प्रकार से भोगा जाता है अर्थात् पुण्य के फलस्वरूप बयालीस भावो की प्राप्ति होती है