________________
दीपिकाfनयुक्तिश्च अ० ४ सू. २६ भवनपत्यादि देवानां विषयसुखभोगप्रकारनिरूपणम् ५३१
छाया- - "ईशानान्ता देवाः कायपरिचारणा अच्युतान्ताः स्पर्शरूपशब्दमनः परिचारणाः कल्पातीताः - अपरिचारणाश्च” ॥ २६ ॥
तत्त्वार्थदीपिका - पूर्वसूत्रे भवनपत्यादि सर्वार्थसिद्धपर्यन्तदेवेषु यथायोग्यमिन्द्राणां प्ररूपणं कृतम्, सम्प्रति–देवानां तेषां विषयसुखभोगप्रकारमाह – “ईसाणता-" इत्यादि ।
ईशानान्ताः -- असुरकुमारादिदशभवनपति किन्नरप्रभृत्यष्टवा नव्यन्तर चन्द्रसूर्यादिपञ्च ज्योतिकसौधर्मेशाना देवास्तावत् कायपरिचारणाः, परिचारणं प्रवीचारः मैथुनोपसेवनम् कायेन - शरीरेण परिचारणं येषां ते कायपरिचारणाः कायप्रवीचाराः मनुष्यवत् शरीरेण विषयोपभोगं कुर्वन्ति । किन्तु -अच्युतान्ताः – सनत्कुमार, माहेन्द्र, ब्रह्मलोक, लान्तक, महाशुक्र - सहस्रारा-ssनत, - प्राणता - ssरणा, - च्युतान्ता दशवैमानिकाः कल्पोपपन्नका देवाः –— स्पर्श - रूप - शब्द - मनः - परिचारणाः स्पर्श - रूप - शब्द - मनःसु परिचारणं प्रवीचारो येषां ते तथाविधा भवन्ति । तत्र - सनत्कुमारमाहेन्द्रकल्पस्थिता देवाः देवाङ्गनाः स्पर्शमात्रादेव विषयभोगसुखमनुभवन्तः षरां प्रीतिमुपलभन्ते । एवं-तद्वयकल्पस्थिता देव्योऽपि तथैव - देवाङ्गस्पर्शमात्रादेव विषयोपभोगसुखमनुभवन्ति ।
ब्रह्मलोक–लान्तक–देवाश्च देवाङ्गनानां शृङ्गारपूर्णविलास मनोज्ञवेषभूषारूपाऽवलोकनमात्रादेव विषयोपभोगसुखमनुभवन्ति महाशुक्र - सहस्रारकल्पस्थिताः देवास्तु - दिव्याङ्गनानां मनोहारि - मधुरसङ्गीत मृदुमन्दहासोल्लासकलितललिताभरणवचनालापश्रवणमात्रादेव परां प्रीतिमासादयन्ति ।
सूत्रार्थ - 'ईसाणंता देवा कायपरियारणा' इत्यादि ॥सूत्र - २६ ॥
ईशानकल्प तक के देव काय से परिचारणा करते हैं, अच्युतकल्प तक के देव स्पर्श, रूप, शब्द और मन से परिचारणा करते हैं, कल्पातीत देव परिचारणा रहित होते हैं ॥ २६ ॥ तत्वार्थदीपिका - पूर्वसूत्र में भवनपति से लेकर सर्वार्थसिद्ध पर्यन्त के देवों में यथायोग्य इन्द्रों की प्ररूपणा की गई है । अब देवों में विषयसुख को भोगने का प्रकार बतलाते हैंअसुरकुमार आदि दस भवनपति, किन्नर आदि आठ वानव्यन्तर, चन्द्रद- सूर्य आदि पाँच ज्योतिष्क तथा सौधर्म और ईशान देवलोक के देव काय से मनुष्यों के समान प्रवीचार अर्थात् मैथुनसेवन करते हैं । सनत्कुमार, माहेन्द्र ब्रह्मलोक, लान्तक, महाशुक, सहखार, आनत, प्राणत, आरण और अच्युत पर्यन्त दस देवलोकों के वैमानिक स्पर्श, रूप, शब्द और मन से प्रवीचार करते हैं । अर्थात् सनत्कुमार और माहेन्द्र कल्प के देव देवांग - नाओं के स्पर्शमात्र से विषयभोग के सुख का अनुभव करके परम प्रीति प्राप्त करते हैं । इसी प्रकार इन दोनों कल्पों में आने वाली देवियाँ देवों के स्पर्श से ही विषयसुख का अनुभव करती हैं । ब्रह्मलोक और लान्तक कल्प के देव देवांगनाओं के शृङ्गारपरिपूर्ण विलास को, मनोज्ञ बेषभूषा को तथा रूप को देखने मात्र से रतिजन्य सुख की अनुभूति करते हैं । महाशुक्र