________________
तत्त्वार्थसूत्रे
पुनश्च व्याख्याप्रज्ञप्तौ ७शतके २ उद्देशके उक्तम् — “जीवा णं भंते ! किं सासया-असा सया ? गोयमा ! जीवा सिय सासया, सिय-असासया, से केणणं भंते एवं वुच्चइ जीवा सिय- सासया, सिय असासिया ? गोयमा- दव्वट्टयाए सासया, भावद्वयाए असासया, से णणं गोयमा ! एवं बुच्चइ सिय सासया, सिय-असासया । नेरइया णं भंते ! किं सासया, असासया एवं जहा जीवा, तहा नेरइया वि, । एवं जाब-वेमाणिया, जाव- सिय सासया, सिय असासया सेवं भंते ? सेवं भंते - १ इति ।
३०४
छाया—जीवाः खलु भदन्त-: किं शाखताः - अशाखताः ? गौतम ! जीवाः स्यात् शाश्वताः, स्यात् अशाश्वताः,तत्केनार्थेन भदन्त - एवमुच्यते जीवाः स्यात् शाखताः स्यात् अशाश्वताः- गौतमद्रव्यार्थतया शाश्वताः, भावार्थतया अशाश्वताः, तत्तेनार्थेन गौतम ! एवमुच्यते स्यात् शाश्वताः, स्यात् अशाश्वताः नैरयिकाः खलु भदन्त ! किं शाश्वताः अशाश्वताः, एवं यथा जीवास्तथा नैरयिका अपि । एवं यावद्वैमानिकाः, यावत् स्यात् शाश्वताः स्यात् अशाश्वताः, तदेवं भदन्त ! तदेवं भदन्त ! इति ॥ २६ ॥
मूलसूत्रम् – “अप्पियणप्पिएहिं अगंतं" ॥२७॥
छाया - - " अर्पिता पिताभ्याम् - अनेकान्तम् ||२७||
तत्वार्थदीपिका - पूर्वसूत्रे पर्यायार्थिकनयेन घटादिवस्तुन उत्पादव्ययशालितयाऽनित्यस्यापि द्रव्यार्थिकनयेन मृत्तिकाद्यन्वय सद्भावात् नित्यत्वं प्रतिपादितम् तद् विरुद्धमिव प्रतीयते कथं तावद्यदेवाऽनित्यं तदेव नित्यमपि भवेत् ?
प्रश्न- भगवन् ! जीव शाश्वत हैं या अशाश्वत हैं ?
उत्तर - गौतम ! कथंचित् शाश्वत हैं, और कथंचित अशाश्वत हैं ।
प्रश्न- भगवन् ! किस हेतु से ऐसा कहा गया है कि जीव कथंचित् शाश्वत और कथंचित् अशाश्वत हैं ?
उत्तर - गौतम ! द्रव्य की दृष्टि से शाश्वत हैं और भाव अर्थात् पर्याय की दृष्टि से अशाश्वत हैं । हे गौतम! इस हेतु से ऐसा कहा गया है कि जीव कथंचित् शाश्वत और कथंचित् अशाश्वत हैं । प्रश्न- भगवन् ! नैरयिक जीव क्या शाश्वत हैं या अशाश्वत हैं ?
उत्तर - जैसा जीवों के विषय में कहा गया है, उसी प्रकार नैरयिकों के विषय में समझना चाहिए । इसी प्रकार वैमानिकों तक चौवीसों दण्डकों के जीवों के संबंध में समझ लेना चाहिए कि सभी कथंचित् नित्य और कथंचित् अनित्य हैं ॥ २६॥
मूलसूत्रार्थ – “अप्पियणप्पिएहिं" इत्यादि । सूत्र २७॥
प्रधानता और अप्रधानता से विवक्षा करने पर अनेकांत की सिद्धि होती है ॥२७॥ तत्त्वार्थदीपिका - पूर्व सूत्र में यह प्रतिपादित किया गया है कि घट आदि प्रत्येक वस्तु