Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीसूत्रे शक्रसामर्थ्यादिकं प्रतिपाद्य तदीयोक्तसामर्थ्यादिस्वरूपमात्रप्रदर्शनमुपसंहरति 'एस गं गोयमा' हे गौतम ! एष खलु 'सक्कस्स' शक्रस्य 'देविंदस्स' देवेन्द्रस्य 'देवरणो' देवराजस्य 'इमेयारूवे' अयम् एतावद्रूपो 'विसए' विषयः 'विसयमेत्तेणं बुइए' विषयमानं खलु उक्तम्-प्रतिपादितम् 'नो चेव णं' नोचैव खलु नैव कथमपि 'संपत्तीए' सम्पत्त्या यथोक्तार्थसम्पादनेन 'विकुविसुवा' व्यकुवैद् वा कदापि विकुर्वणां कृतवान्, 'विकुव्वतिवा' विकरोति वा 'विकुब्धिस्सति' विकरिष्यति वा, अर्थात् शक्रेन्द्रस्य विकुर्वणाशकेः स्वरूपमात्रमेतावत्प्रतिपादितं नतु व्यवहारे विकुर्वणायाः कथमपि प्रयोगकरणम् भवति इति अग्निभूतिप्रति भगवत उत्तराशयः ॥ मू. ९ ॥
मूलम् -'जइ णं भंते ! सक्के देविंदे, देवराया एवं महिडीए, जाव एवइयं च णं पभू विकुवित्तए, एवं खलु देवाणुप्पियाणं अंतेवासी तीसए नामं अणगारे पगइभदए, जाव-विणीए, छद्रं छट्रेणं अणिक्खित्तेणं तवोकम्मेणं अप्पाणं भावेमाणे बहुपडिकह कर यह सामर्थ्य उसमें केवल कहने के लिये ही है वह अपनी इस सामर्थ्य का उपयोग नहीं करता है। यह प्रकट करते हुए कहते हैं 'एस णं गोयमा! सकस्स देविंदस्स देवरणो इमेयारूवे विसए, नो चेव णं संपत्तिए विकुविस्सु वा, विकुन्वति वा विकुव्विस्सति वा' हे गौतम! यह जो उक्त रूप से देवेन्द्र देवराज शक्रकी शक्तिका वर्णन किया गया है वह सीर्फ स्वरूप मात्र प्रदर्शन के लियेही किया गया है। यथोक्तार्थ के सम्पादन से उसने आज तक उसे अपने व्यवहारमें प्रयुक्त नहीं किया है, नहीं करते है, आगे नहीं करेंगा, इस प्रकार भगवानने अग्निभूति से श–न्द्रके विषयमें कहा ॥सू.९॥ માટે જ કહી છે. ખરેખર તે તે તેની આ વિક્ર્વ શક્તિનો કદી પણ ઉપયોગ કરતે नथी. मे वात नीयन सूत्र ॥ 42 छ-"एस णं गोयमा ! सक्कस्स देविंदस्स देवरण्णो इमेयारूवे विसए विसयमेत्ते णं बुइए नो चेव ण संपत्तीए विकुबिसु वा विकुव्वति वा विकुविस्सति वा" गौतम ! ७५२४त समस्त ४थन દેવરાજ, દેવેન્દ્ર, શક્રની શકિત બતાવવાને માટે જ કરાયું છે. તેણે આજ સુધી કદી પણ તે વિદુર્વણ શકિતનો પ્રવેશ કર્યો નથી, વર્તમાન કાળે કરતું નથી અને ભવિષ્યમાં પણ કરશે નહીં. ભગવાને અગ્નિભૂતિ અણગારના પ્રશ્નનો આ પ્રમાણે જવાબ આપે (સૂ)
શ્રી ભગવતી સૂત્ર : ૩