Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्र. टी. श. ३ उ. १ सू. २३ बलिचंचानिवासीदेवकृतमार्थनानिरूपणम् २३९ गताः, तस्मिन् काले, तस्मिन् समये ईशानः कल्पोऽनिन्द्रः, अपुरोहितश्चापि अभवत् , ततः स तामलिः बालतपस्वी बहुप्रतिपूर्णानि पष्टिवर्षसहस्राणि पर्याय पालयित्वा, द्विमासिकथा संलेखनया आत्मानं जूषित्वा, सविंशभक्तशतम् अनशनेन छित्वा, कालमासे कालं कृत्वा, ईशाने कल्पे ईशानावतंसके विमाने, उपपातसभायाम् , देवशयनीये, देवदूष्यान्तरिते, अङ्गलस्य असंख्येय जहां से आये थे वहीं पर चले गये। (तेणं कालेणं तेणं समएणं ईसाणे कप्पे अणिंदे अपुरोहिये यावि होत्था) उस काल में और उस समय में ईशान कल्प-दूसरा देवलोक इन्द्ररहित था और पुरोहित रहित था (तएणं से तामलीवालतवस्सी बहुपडिपुण्णाई सहि वाससहस्साई परियागं पाउणित्ता दो मासियाए संलेहणाए अत्ताणं झुसित्ता, सबीसं भत्तसयं अणसणाए छेदित्ता कालमासे कालं किच्चा ईसाणे कप्पे ईसाणवडिसए विमाणे उववायसभाए देवसयणिज्जसि देवदूसंतरिए अंगुलस्स असंखेजभागमेत्तीए ओगाहणाए ईसाणे देविदं विरहकालसमयसि ईसाणे देविंदत्ताए उववण्णे) इसके बाद तामली वालतपस्वी ने ठीक ६० साठ हजार वर्ष तक तापस पर्याय का पालन किया बाद में दो मास की संलेखना से अपनी आत्माको युक्त करके अनशनद्वारा १२० भक्तोंका छेदन करते हुए वे काल अवसर काल कर के ईशानकल्प में ईशानावतंसक विमान में उपતેમની વાતને સ્વીકાર ન કર્યા, ત્યારે તેઓ જયાંથી આવ્યા હતા ત્યાં ચાલ્યા ગયા. ( तेणं कालेणं तेणं समए णं ईसाणे कप्पे अणिदे अपुरोहिये यावि होत्था) તે કાળે અને તે સમય ઈશાનક૫ (બીજુ દેવલેક) પણ ઈન્દ્ર અને પુરેહિત વિનાનું હતું. (तएणं से तामली बालतवस्सी बहुपडिपुण्णाई सविाससहस्साई परियागं पाउणित्ता दो मासियाए सलेहणाए अत्ताणं झूसित्ता, सब्बीसं भत्तसयं अणसणाए छेदित्ता कालमासे कालं किच्चा ईसाणे कप्पे ईसाणवडिंसए विमाणे उववाय सभाए देवसयणिज्जसि देवदूसंतरिए अंगुलस्स असंखेज्जभागमेत्तीए ओगहणाए ईसाणे देविंदे विरहकालसमयसि ईसाणे देविंदत्ताए उववाणे) ते मारतपस्वी તામલીએ પૂરાં ૬૦૦૦૦ વર્ષ સુધી તાપસ પર્યાયનું પાલન કર્યું. ત્યારબાદ બે માસ પર્યન્ત સંથારે કરીને પિતાના આત્માની શુદ્ધિ કરી. બે માસન સંથારા દરમિયાન પર્યન્ત સંથારે કરીને પોતાની અને તેમણે ચારે પ્રકારના આહારને પરિત્યાગ કર્યા હતા. આ ર
આ રીત ૬૦ દિવસના અનશન દ્વારા ૧૨૦ ટાણુંના ભજનને પરિત્યાગ કરીને, કાળને અવસર આવતા કાળધર્મ પામીને, તેઓ ઈશાન દેવલોકમાં, ઈશાનાવતંસક વિમાનમાં, ઉપપાત સભામાં, દેવ
શ્રી ભગવતી સૂત્ર : ૩