Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
३२४
भगवती सूत्रे
तेषां देवानां भवप्रत्ययवैरानुबन्धः, ते देवाः विकुर्वन्तः परिचारयन्तो वा आत्मरक्षकान् देवान् वित्रासयन्ति, यथा लघुस्वकानि रत्नानि गृहीत्वा आत्मना एकान्तम् अन्तम् अवक्रामन्ति, सन्ति भगवन्! तेषां देवानाम् यथालघुस्वकानि रत्नानि । हन्त, सन्ति, अथ कथम् इदानीम् प्रकुर्वन्ति । तेषां पश्चात्
सौधर्मकल्प में किस कारण से जाते है किस कारण से गये है और किसकारण से जायेंगे ? (गोयमा । तेसिं णं देवाणं भवपञ्चह य वैरानुबंधे तेणं देवा विकुब्वैमाणा परियारे माणा, वा आघरक्खे देवे वित्तासेति, अहालहुसगाई रयणाई गहा य आमाए अगंतमंतं अवक्कमंति) हे गौतम । उन देवों के भवप्रत्ययिक वैरानुबंध होता है । इस कारण वे देव वैक्रियरूपों को बनाकर तथा स्वयं भोगों को भोगकर आत्मरक्षक देवों को उदवेजित किया करते है । और उनके छोटे २ यथोचित रत्नों को लेकर स्वयं निर्जन एकान्त स्थान में चले जाते हैं । (अस्थिणं भंते । तेसि देवाणं अहालहुसगाई रयणाई ? हे भदन्त ! क्या उन देवों के पास अपने निज के यथोचित छोटे २ रत्न भी होते है ? (हंता अस्थि) हां होते है । ( से कहमियाणि पकरेंति) हे भदन्त । जब वे असुर वैमानिक देवों के रत्नों को उपाडकर ले जाते है तब वे उनका क्या करते है ? ( तओ से पच्छाकार्यं पव्वहंति) हे गौतम! उन असुरों को रत्नचुराने के संति य ! ) હે ભદન્ત ! અસુરકુમાર દેવા શા કારણે સૌધર્મ દેવલાક સુધી ગયા - हुता, लय छे, भने भविष्यमा पशु नशे ?
उत्तर- (गोयमा ! तेर्सिणं देवाणं भवपच्चइ य वेरानुबंधे तेणं देवा विकुवेमाणा परियारेमाणा, वा आयरक्खदेवे वित्तासेति, अहालहुसगाई रयणाई गाय आमाए एगंतमंत अवकमंति) हे गौतम! ते देव। साथै तेभने लवअत्ययि વૈરાનુખ'ધ ( પૂર્વભવાની દુશ્મનાવટ) હાય છે. તેથી તેઓ વૈક્રિયરૂપો ધારણ કરીને બીજા દેવાની દેવિયા સાથે ભાગ ભગવવાની ઇચ્છાથી ત્યાં જાય છે અને આત્મરક્ષક દેવાને હેરાન કરે છે અને મૂલ્યવાન પણ હલકા વજનના રત્નાને ઉઠાવી લઇને પેાતાની જાતે જ કેાઈ નિર્જન સ્થાનમાં ભાગી જાય છે.
प्रश्न - ( अस्थि भंते ! तेसिं देवाणं अहालहुसगाई रयणाई !) डे अहन्त ! શુ તે દેવે પાસે તેમના પોતાનાં, યથેચિત, નાનાં નાનાં, બહુમૂલ્ય રત્ના પણ હોય છે ?
उत्तर- ( हंता अस्थि) हा होय छे.
अश्र - ( से कहमियाणि पकरेंति) क्यारे ते असुरसुभाश रत्नो सर्धने लागे
શ્રી ભગવતી સૂત્ર : ૩