Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीसूत्रे ससयसहस्सा भवंतीति अक्खाय" इत्यादि । उपयक योजनसहस्रम् अवगाह्य, अधश्चैकं योजनसहस्रं वर्जयित्वा, मध्येऽष्टसप्ततिर्योजनशतसहस्राणि, अत्रासुरकुमाराणाम् देवानाम् चतुष्षष्टिर्भवनावासशतसहस्राणि भवन्ति इात आख्यातम् । एतावता अशीतिसहस्राधिकलक्षयोजनविस्तृतरत्नप्रभाया उपरि अधस्ताच एकैकसहस्रयोजनप्रमाणभागं परित्यज्य तदबशिष्टाष्टसप्ततिसहस्राधिकलक्षयोजनप्रमाणमध्यभागे भवनपतीनां चतुष्पष्टिलक्षपरिमिता भवनावासाः सन्ति तत्र भवनपतीनां निवासानां दश भेदाः सन्ति, तत्र प्रथमः 'असुरकुमारावास' पदेन व्यवहियते ते चावासाः दक्षिणोत्तरदिग्भागे वर्तन्ते, तत्र दक्षिणभागे चमरेन्द्रः, उत्तरभागे च बलिनामेन्द्रोऽस्ति, चमरस्य चमरचञ्चानामराजधान्यां चतुत्रिशल्लक्षसंख्यका असुरकुमारावासाः, बलेश्च बलिचञ्चानामराजधान्यां त्रिंशभवणावाससयसहस्सा भवंतीति अक्खायं' इत्यादि-इस पाठ का तात्पर्य यह है कि एक १ लाख ८० हजार मोटी जो रत्नप्रभा पृथिवी है उसके ऊपर के एक हजार योजन को और नीचे के एक हजार योजन को छोडकर बाकी के बीच के एक १ लाख अठहत्तर ७८ हजार योजन में इन असुरकुमार देवों के चौसठ ६४ लाख भव नावास हैं ऐसा जिनेन्द्र देव ने कहा है। भवनपतियों के १० भेद हैं । अतः इनके जो आवास हैं उनके भी १० भेद हैं । प्रथम जो आवास है वह 'असुरकुमारावास' इस शब्द से कहा गया है । ये आवास दक्षिण और उत्तर दिग्भाग में हैं। दक्षिणदिग्भाग में चमरेन्द्र और उत्तरदिग्भाग में बलिनामका इन्द्र है। चमर की राजधान का नाम चमरचंचा है। इसमें ३४ चौंतीस लाख असुरकुमाभवणावाससयसहस्सा भवतीति अक्खायं " २ा सूत्रपाठने। भावार्थ नीय प्रमाणे છે–એક લાખ એંશી હજાર એજન પ્રમાણ રત્નપ્રભા પૃથ્વી છે. તેના ઉપરના ૧ હજાર યોજન પ્રમાણ ભાગને તથા નીચેના ૧ હજાર યોજન પ્રમાણ ભાગને છોડી દઈને બાકીને જે એક લાખ અઠોતેર હજાર યોજન પ્રમાણ ભાગ છે, તે ભાગમાં અસુરકુમાર દેવેના ચોસઠ લાખ ભાવનાવાસે આવેલા છે, એવું જિનેન્દ્ર દેવે કહ્યું છે.
ભવનપતિના દસ ભેદ છે. તેથી તેમના આવાસેના પણ દસ ભેદ છે. જે પહેલે આવાસ છે તેને “અસુરકુમારાવાસ” કહો છે. તે આવાસો દક્ષિણ અને ઉત્તર દિક્ષાગમાં આવેલા છે. દક્ષિણ દિગ્ગાગને અધિપતિ અમરેન્દ્ર છે અને ઉત્તર દિગ્ગાગને અધિપતિ બલીન્દ્ર છે. અમરેન્દ્રની રાજધાનીનું નામ અમરચંચા છે. તે રાજધાનીમાં
શ્રી ભગવતી સૂત્ર : ૩