Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
८२६
भगवतीसूगे यावत्-तिष्ठन्ति, यावत् करणात्-तत्पाक्षिकाः तद्भार्याः, शक्रस्य देवेन्द्रस्य देवराजस्य वरुणस्य महाराजस्य आज्ञा-उपपात-वचन-निर्देशे' इति संग्राह्यम् । अथ जम्बूद्वीपे मेरुपर्वतस्य दक्षिणस्यां दिशि उत्पातकार्यविशेषाः वरुणस्याध्यक्षत्वे एव भवन्तीत्याह-'जंबूद्दीवे दीवे' जम्बूद्वीपे द्वीपे 'मंदरस्स पव्वयस्स' मन्दरस्य पवतस्य मेरु पर्वतस्य 'दाहिणेणं' दक्षिणेन दक्षिणस्यां दिशि ‘जाई इमाई' यानि इमानि अग्रे वक्ष्यमाणानि उत्पातविशेष कार्याणि 'समुप्पजति' समुत्पद्यन्ते, 'तं जहा' तद्यथा 'अइवाप्ता इ वा' अतिवर्षा इति वा, अतिशयवों: वेगशालि वर्षणानि इत्यर्थः 'मेदवासा इ वा ' मन्दवर्षाः इति वा, शनै वर्षणानि 'मुव्ही इ वा' मुवृष्टिः इति वा, सम्यग्वृष्टिः धान्यादि सस्यसम्पत्ति हेतुवर्षणानि मुभिक्ष कारकाणि 'दुवुट्टी इ वा' दुष्टिः इति वा दुर्भिक्षहेतुभूता'चिट्ठति' रहते है, यहां ' यावत् ' शब्दसे “ तत्पाक्षिकाः तद्भार्याः शक्रस्य देवेन्द्रस्य देवराजस्य वरुणस्य महाराजस्य आज्ञा उपपातवचन निदेशे' इस पाठका संग्रह हुआ है। अब सूत्रकार यह बात प्रकट करते है कि जबद्धीप में मेरुपर्वत की दक्षिणदिशामें जो उत्पातरूप कार्यविशेष होते है वे सब वरुणदेवकी जानकारी में ही होते हैं'जंबूद्दीवे दीवे' जंबूद्वीप नामके इस द्वीपमें 'मंदरस्स पन्चयस्स' 'दाहिणेणं' दक्षिणदिशा में 'जाइं इमाई' जो ये आगे कहे जानेवालेउत्पातरूप विशेषकाचं 'समुप्पजति' उत्पन्न होते है-' तं जहा' जैसे 'अइवासाइ वा' अत्यन्त वेगशालिनी वृष्टिका होना, 'मंद वासाइ वा' मन्द-धीरे २-वर्षाका होना, 'सुट्टी इवा' धान्य आदि अनाज को विशेषरूप से उत्पन्न करानेवाली-एसी सुभिक्षकी कारणभूत अच्छी १२५ ४५नी तिमi चिट्ठति' तत्५२ २९ छे. मही जाव' ५थी 'तत्पाक्षिकाः तद्भार्याः शक्रस्य देवेन्द्रस्य देवराजस्य, वरुणस्य महाराजस्य आज्ञा उपपात वचन निर्देशे' मा पा3 अड४२।यो छे. वे सूत्र में पात પ્રકટ કરે છે કે જંબુદ્વીપમાં મેરુ પર્વતની દક્ષિણે જે ઉત્પાતરૂપ કાર્ય થાય છે તે १२वनी any मार खाता नयी. 'जंबूद्दीवे दीवे' दी५ नामना AL द्वीपमा 'मंदरस्स पबयस्स दाहिणेणं । भेरु पतनी दक्षिण दिशामा जाई इमाइं समुप्पज्जति' नाय शा०या प्रभागना रे त्यात थाय छे ते १०९ महारानी on महार जाता नथी. (तंजहा) ते पाताना नाम नीय प्रमाणे छे. 'अश्वासाइ वा' अतिशय वेगवाणी वृष्टि थवी, 'मंदवासाइ वा' म वृष्टि थवीधीरे धीरे वर्षा थवी, 'सवटीइ वा मनात माहिन पान वधारना२ सा।
શ્રી ભગવતી સૂત્ર : ૩