Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
८२८
भगवतीसूत्रे पट्टनवाहा इति वा, आश्रमवाहा इति वा, संवाहवाहा इति वा, इतिसंग्राह्यम्, उपयुक्तोत्पातानां फलान्याह-'पाणक्खया जाव-इत्यादि । प्राणक्षयाः, यावत् तथा च यावत्करणात्-'जनक्षयाः, धनक्षयाः, कुलक्षयाः, व्यसनभूताः, अनार्याः, ये चाप्यन्ये तथा प्रकाराः, न ते शक्रस्य देवेन्द्रम्य देवराजस्य वरुणस्य महाराजस्य अज्ञाताः इति संग्राह्यम् । 'तेसि वा वरुणकाइआणं देवाणं' तेषां वा वरुणकायिकानां वरुणपरिवारभूतानां देवानाम् पूर्वोक्ताः व्यसनादयो न अज्ञाताः का आना, 'आसमवाहाइ वा' आश्रमोंको बहा देनेवाले पूरोंका आना, 'संवाहवाहा इवा' संवाह को बहा देने वाले पूरोंका आना' यहां तक का पाठ ग्रहण किया गया है। इन उप्पातरूप कार्यो का क्या फल होता है ? इस बातको 'पाणक्खया जाव' इस सूत्र पाठ द्वारा प्रकट किया गया है-यावत्पद से यहां 'जनक्षयाः, धनक्षयाः, कुलक्षयाः, व्यसनभूताः अनार्याः ये चाप्यन्ये तथा प्रकाराः, न ते शक्रस्य देवेन्द्रस्य देवराजस्य वरुणस्य महाराजस्य अज्ञाताः' इस पाठका संग्रह हुआ है। इसका अर्थ इस प्रकार है-जनका क्षय होना, धन का क्षय होना, कुलका क्षय होना, व्यसन-कष्ट अत एव दुःखदायी होने से अनार्य है तथा और इम प्रकारके जो है सो शक देवेन्द्र के लोकपाल वरुण महाराजके जानकारी में होता है । ये सब पूर्वोक्त व्यसन आदिक 'तेसिं वा वरुणकाइयाणं देवाणं' वरुणकायिक देवोंके वरुणके परिवारभूतदेवोंके द्वारा अज्ञात नहीं हैं । અનેક નગરે, અનેક ખેડે, અનેક કMટે, અનેક દ્રોણમુખે, અનેક મડઓ, અનેક પટનો (પત્તને) અનેક આશ્રમે, અથવા અનેક સંવાહિને તાણ જાય એવી જળરેલા આવવી, ઈત્યાદિ કા વરુણ મહારાજથી અજ્ઞાત હોતા નથી. હવે સૂત્રકાર તે अत्यात३५ र्यानुं ३॥ नीयना सुत्र द्वारा प्र४८ ४२ -'पाणक्खया जाव' मोरे 'जाव' ५४ मावेलुछे तेना ६।२। 'जनक्षयाः, धनक्षयाः, कुलक्षयाः, व्यसनभूताः अनार्याः, ये चाप्यन्ये तथा प्रकाराः, न ते शक्रस्य देवेन्द्रस्य, देवराजस्य वरुणस्य महाराजस्य अज्ञाता:' २सूत्रा8 अ यो छे. तेने। સારાંશ નીચે પ્રમાણે છે–પ્રાણક્ષય, જનક્ષય, ધનક્ષય, અનેક કુટુંબને ક્ષય, ઈત્યાદિ વ્યસન (ક) દુઃખદાયી હોવાથી અનાર્ય (પાપરૂ૫) ગણાય છે. તે ઉપદ્રવો તથા એ પ્રકારના બીજા જે ઉપદ્રવ થાય છે તે શક્રેન્દ્રના લેકપાલ વરુણ મહારાજથી અજ્ઞાત डाता नथी. 'तेंसि वा वरुणकाइयाणं देवाणं मे नही ५ १२ना પરિવારરૂ૫ વરુણકાયિક દેથી પણ તે અજ્ઞાત નથી.
શ્રી ભગવતી સૂત્ર : ૩