Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टी. श. ४. उ. १ - ८.१ देवसम्बन्धि विमानादिस्वरूपनिरूपणम् ९०१
टीका - अथ सोम-यम- वैश्रवण- वरुणरूपचतुर्लोकपालानां राजधानी वक्तव्यतां प्रस्तौति - 'रायहाणि वि' इत्यादि । राजधानीष्वपि 'चत्तारि' चत्वारः पञ्चम- षष्ठ- सप्तमाष्टमा: 'उद्देसा' उद्देशकाः 'भाणियव्वा' भणितव्या वक्तव्याः 'जाव - महिढी ' यावत् महर्द्धिकः' अर्थात् चतसृणामपि चतुर्लोकपालराजधानीनाम् एकैकपरिपूर्णराजधानी वर्णनार्थम् चतुरुद्देशकेषु सम्पूर्ण कैको देशको बोध्यः यावत्- महर्द्धिकः तथा चैत्रम् यावत्पदेन कहिणं भंते! ईसाणस्स देविंदस्स, देवरणो सोमस्स महारण्णो सोमा नामं रायहाणी पण्णत्ता ? गोयमा सुमणस्स महाविमाणस्स अहे सपविख, सपडिदिसिं असंखेज्जाई जोयणे (सय) सहस्सा ओगाहित्ता एत्थ ईसाणस्स देविंदस्स, देवरण्णो सोमस्स महारण्णो जानना चाहिये और वे यावत् महर्द्धिक तथा यावत् वरुण महाराजतक ही ग्रहण करना चाहिये । टीकार्थ- सूत्रकारने इस सूत्रद्वारा सोम, यम, वैश्रमण और वरुण इनचार लोकपालोंकी राजधानी वक्तव्यताको प्रकट किया हैं । इसमें उन्होंने कहा है कि राजधानीयोंके विषय में भी चार उद्देशक हैं । और वे पाचवा उदेशक, छड़वां उद्देशक, सप्तम उद्देशक और अष्टम उद्देशरूप हैं । तात्पर्य यह है कि चारोभी लोकपालोंकी चार राजधानियों में से एकर परिपूर्ण राजधानीके वर्णन के लिये चार उद्देशकों में सम्पूर्ण एकर उद्देशक है ऐसा जानना चाहिये । 'जाव महिटिए ' पाठ यह प्रकट करता है कि एकर राजधानीके वर्णन करनेवाले उद्देशकका प्रारंभ इस प्रकार से करना चाहिये 'कहि णं भंते ! ईसाणस्स देविंदस्स देवरण्णो सोमस्स महारण्णो सोमा नाम रायहाणी मने ते (यावत्) भडर्द्धि भने ( यावत ) वरुणु महाराष्ट्र पर्यन्त श्रद्धलु કરવા જોઇએ.
ટીકા— સુત્રકારે આ સૂત્ર દ્વારા સામ, યમ, વૈશ્રમણ અને વરુણુ, એ ચાર લેાકપાલાની રાજધાનીનું નિરૂપણ કર્યું છે. તેમાં તેમણે ખતાવ્યુ છે કે રાજધાનીએ વિષે પણ ચાર ઉદ્દેશકે છે. તે ચાર ઉદ્દેશકોને ચેાશા શતકના પાંચમા, છઠ્ઠા, સાતમા અને આઠમાં ઉદ્દેશક તરીકે ગણવામાં આવ્યા છે. ચાર લાકપાલની ચાર રાજધાનીએ છે, પ્રત્યેક રાજધાનીનું સંપૂર્ણ વર્ણન કરવા માટે એક એક ઉદ્દેશક છે. એ રીતે ચાર उद्देशडेोभां यारे राजधानीमोनुं संपूर्ण वार्जुन अश छे. 'जान महिइटीए' था मे ખતાવે છે દરેક રાજધાનીનું વર્ણન કરતા ઉદ્દેશકના પ્રારંભ આ પ્રમાણે થવા જોઇએ. 'कहि णं भंते ! इसाणस्स देविंदस्स देवरण्णो सोमस्स महारण्णो सोमा नाम
શ્રી ભગવતી સૂત્ર : ૩