Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
९०४
भगवतीसूत्रे वरुणो महाराजः, तथाच यावत्करणेन सोम-यम-वैश्रवणानां संग्रहणं कार्यम् । अवशिष्टत्रयाणाम् यमवैश्रवणवरुणानां राजधानीनामपि आयामदैर्ध्यपरिधि प्रासादादिप्रमाणादिवर्णनं सोमराजधानीवद्ऊहनीयम् ॥ सू० २॥
इतिश्री-जैनाचार्य-जैनधर्मदिवाकर-पूज्यश्रीघासीलालबतिविरचितायां श्रीभगवतीमूत्रस्य प्रमेयचन्द्रिकाख्यायां व्याख्यायां
चतुर्थ शतकस्य प्रथमतोऽष्टमी देशकावधि समाप्तम् ।।
इसी तरहका कथन वरुण लोकपालतक जानना चाहिये। यहां जो यावत् पद आया है उससे अवशिष्ट 'सोम, यम और वैश्रवण लोकपालोका ग्रहण किया गया है। इससे यह समझना चाहिये कि अवशिष्ट इन यम, वैश्रमण, और वरुणकी राजधानियोंका आयामलंबाई, विष्कंभ चौडाई तथा परिधिका प्रमाण, प्रासाद आदिका प्रमाण सब सोमकी राजधानीके वर्णनकी तरहसे ही जानना चाहिये ॥स.२॥ ___ इसप्रकार यहांतक चतुर्थशतकके १,२,३,४,५,६,७ और ८ उद्देशक समाप्त हो जाते हैं ॥ जैनाचार्य श्री घासीलालजी महाराजकृत 'भगवतीसूत्र' की प्रमेयचन्द्रिका व्याख्याके चतुर्थ शतकके प्रथमसे अष्टम
पर्यंत उद्देशक समाप्त ।। ४-८॥
वरुणे महाराया' मे ४ ४२नु ४थन १२५ ४५८ पयत समrg. महर યાવત’ પદ આવ્યું છે તેના દ્વારા સેમ, યમ અને વૈશ્રમણ લેકપાલ ગ્રહણ કરાયા છે. તેનું તાત્પર્ય એ છે કે બાકીના લેાકપાલે (યમ, વૈશ્રમણ અને વરુણ) ની રાજધાનીઓની લંબાઈ, પહોળાઈ અને પરિધિનું પ્રમાણ, પ્રાસાદ આદિનું પ્રમાણ, વગેરે સમસ્ત વર્ણન એમની રાજધાનીના વર્ણન પ્રમાણે જ સમજવું. સૂ. શા
જૈનાચાર્ય શ્રી ઘાસીલાલજી મહારાજકૃત “ભગવતી’ સૂત્રની પ્રિયદશિની વ્યાખ્યાના ચોથા શતકના પહેલા
देश थी म18 देश सभारत. ॥४-८॥
શ્રી ભગવતી સૂત્ર : ૩