Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 917
________________ प्रमेयचन्द्रिकाटीका श.४३.१-८सू.१ देवसम्बन्धिविमानादिस्वरूपनिरूपणम् ९०३ णउए जोयणसये किंचि विसेसूण परिक्खेवेणं पण्णत्ते, पासायाणं चत्तारि परिवाडीओ सेसा णत्थि' इत्यादि संग्राह्यम् 'कुत्र खलु भगवन् ! ईशानस्य देवेन्द्रस्य देवराजस्य सोमस्य महाराजस्य सोमा नाम राजधानी प्रज्ञप्ता ? गौतम ! सुमनस्य महाविमानस्य अधः सपक्षं समतिदिशम् , असंख्येयानि योजनसहस्राणि अवगाह्य अत्र खलु ईशानस्य देवेन्द्रस्य देवराजस्य सोमस्य महाराजस्य सोमा नाम राजधानी प्रज्ञप्ता, एकं योजनशतसहस्रम् आयामविष्कम्भेण जम्बूद्वीप प्रमाणा, वैमानिकानां (प्रासादीनां) प्रमाणस्य अर्द्ध ज्ञातव्या, यावत्-उपरितलं खलु षोडशयोजनसहस्राणि आयामविष्कम्भेण, पञ्चाशत्योजनसहस्राणि पश्च च सप्तनवतिर्योजनशतानि किश्चिद्विशेषोनानि परिक्षेपेणे प्रज्ञप्तम् , प्रासादानां चतस्रः परिपाटयः पंक्तयो ज्ञातव्याः शेषा नास्ति' इत्यादि पूर्वोक्तानुसारेण जीवाभिगमोक्तविजयराजधानी वर्णनानुसारेण च एकैकराजधानीविषये एकैक उद्देशको वक्तव्यः, एवम् महर्दिकः 'जाव-वरुणे महाराया' यावत् किया गया है ऐसा जानना चाहिये । 'सोलसजोयणसहस्साई आयामविक्खंभेणं, पण्णासं जोयणसहस्साइं पंच य सत्ताणउए जोयणसए किंचिविसेसूणे परिक्खिवेणं पण्णत्ते' घरके पीठबंधका आयाम और विष्कंभ सोलह-हजार योजनका है और परिधिका प्रमाण पचासहजार पांचसौ सत्तानवें योजनसे भी कुछ अधिक है। 'पासायाणं चत्तारि परिवाडीओ णेयवाओ, सेसा णत्थि' इत्यादि प्रासादोंकी चार परिपाटियां यहां कहनी चाहिये, सभा आदि यहां पर नहीं हैं इत्यादिरूपसे पूर्व में कहे गये कथनके अनुसार और जीवाभिगमसूत्र में उक्त विजय राजधानीके वर्णनके अनुसार एकएक राजधानीके विषयमें एक२ उद्देशक कहलेना चाहिये। "एवं महर्द्धिकः' इसप्रकारकी ऋद्धिवाला यह सोमलोकपाल है। 'जाव वरुणे महाराया' मेम समj. 'सोलसजोयणसहस्साई आयामविक्खंभेणं, पण्णासं जोयणसहस्साई पंच य सत्ताणउए जोयणसए किंचिविसेमूणे परिक्खेवेणं पण्णत्ते' डना पीनी मा भने पडा। सोग योशननी छ, भने परीधि ५०५८७ योनथी सडर अधि४ छ. 'पासायाणं चत्तारि परिवाडीओ यचाओ, सेसा णस्थि' त्याहि. साहनी या२ परिपाटिया (શ્રેણિયો) અહીં કહેવી જોઈએ. સભા આદિ અહીં નથી. આ રીતે પૂર્વેત કથન અનુસાર (ત્રીજા શતકના કથન અનુસાર) અને જીવાભિગમ સૂત્રમાં વિજય રાજધાનીનું જેવું વર્ણન કર્યું છે એવું વર્ણન, અહીં પણ પ્રત્યેક રાજધાનીના પ્રત્યેક ઉદ્દેશકમાં કરવું २. 'एवं महद्धिकः' सोम सोपा मा प्रा२नी द्विधा युत छ. 'जाव श्री. भगवती सूत्र : 3

Loading...

Page Navigation
1 ... 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933