Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
८७४
भगवतीसूशे मणितव्याः, अन्तिमे देवलोकचतुष्टये इन्द्रद्वय सद्भावात् । ते च वैमानिकेन्द्राः १ शक्रः, २ ईशानः, ३ सनत्कुमारः, ४ माहेन्द्रः, ५ ब्रामः, ६ लान्तकः, ७ महाशुक्रः, ८ सहस्रारः, ९ आनतपाणतयोः प्राणतेन्द्रः, १० आरण-अच्युतयोः अच्युतेन्द्रश्चेति दशबोध्याः, अन्ते गौतमस्तत्स्वोकुर्वन्नाह-'सेवं भंते ! सेवं भंते !' त्ति । तदेवं भदन्त ! तदेवं भदन्त ! इति, हे भदन्त ! स्वदुक्तं सवै सत्यमेवेत्यर्थः ॥ सू० १ ॥
इतिश्री-जैनाचार्य-जैनधर्मदिवाकर-पूज्य श्री घासीलालवतिविरचितायां श्री भगवतीसूत्रस्य प्रमेयचन्द्रिकाख्यायां व्याख्यायां
तृतीयशतकस्य अष्टमोद्देशकः समाप्तः ॥३-८॥ इसी तरहसे ऊपरके देवलोकोंमें उन२ देवलोकोंके नामवाला एक२ इन्द्र है। सिर्फ विशेषता इतनी सी है कि आनत प्राणत इन दो कल्पों का इन्द्र एक है इसका नाम प्राणत है। आरण अच्युत इन दो कल्पोका इन्द्र एक है इसका नाम अच्युत है । इस प्रकार ये दश शक्रादिक इन्द्र है। इनके सबके नाम इस प्रकार से है शक्र१, ईशान२; सनत्कुमारा३, महेन्द्र४, ब्रह्म५, लान्तक६, महाशुक्र७, सहस्रार८ प्राणत९
और अच्युत १०, अन्तमें प्रभुके कथनको स्वीकार करते हुए गौतमने 'सेव भंते ! सेवं भंते ! त्ति' हे भदन्त ! जैसा आप देवानुप्रियने कहा है वह सब सर्वथा सत्य ही है,हे भदन्त ! वह सब सर्वथा सत्य ही है' इत्यादि कहकर अपना स्थान पर विराजमान हो गये ॥०१॥ जैनाचार्य श्री घासीलालजी महाराजकृत 'भगवतीसूत्र' की प्रमेयचन्द्रिका व्याख्याके तीसरे शतकके अष्टम
उद्देशक समाप्त ।३-८॥ કલ્પને સનકુમાર, ત્યાર પછીના દેવલોકમાં તે દેવલોકના નામને એક, એક ઇન્દ્ર છે. પણ વિશેષતા એટલી જ છે કે આનત અને પ્રાકૃત નામના બે કપેને પ્રાકૃત નામને એક જ ઈન્દ્ર છે. આરણ અને અશ્રુત નામના બે કને અચુત નામને એક જ ઇન્દ્ર છે. આ રીતે બાર દેવલોકના શક્ર આદિ દસ ઈન્દ્ર છે. તે દસ ઈન્દ્રોનાં નામ નીચે भुरण - [१] , [२] शान, [3] सनभा२, [४] भडन्द्र, [५] ब्रह्मा, [१] सन्ति:, [७] महाशु, [८] सहसा२, [6] प्राशुत भने [१०] मत्युत. प्रसुना थनमा श्रद्धा व्यरत ३२ता गौतम स्वामी ४ छ । 'सेवं भंते! सेवं भंते! त्ति “હે ભદન્તા આપનું કથન સર્વથા સત્ય છે- હે ભદન્ત! આપની વાત યથાર્થ છે.” એમ કહીને પ્રભુને વંદણ નમસ્કાર કરીને ગૌતમ સ્વામી તેમને સ્થાને બેસી ગયા. સ. ૧ જૈનાચાર્ય શ્રી ઘાસીલાલજી મહારાજકૃત “ભગવતી’ સૂત્રની પ્રિયદર્શિની
વ્યાખ્યાના ત્રીજા શતકનો આઠમે ઉદ્દેશ સમાપ્ત. ૩-૮
શ્રી ભગવતી સૂત્ર : ૩