Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
८५०
भगवतीसूत्रे इत्यादि । शक्रस्य देविंदस्स देवरणो' देवेन्द्रस्य देवराजस्य ' वेसमणस्स महारणो' वैश्रमणस्य महाराजस्य — दोपलिभोवमाणि' द्वे पल्योपमे 'ठिई' स्थितिः ‘पण्णत्ता' प्रज्ञप्ता 'अहावचाऽभिण्णायाणं' यथाऽपत्याऽभिज्ञातानाम् अपत्य सदृशत्वेनाभिगतानाम् 'देवाणं' देवानाम् ‘एगं पलिओवमं' एक पल्यो पमं 'ठिई' स्थितिः 'षण्णत्ता' प्रज्ञप्ता, कथिता, 'एमहिडूढीए' एवम्-उपर्युक्तरीत्या महद्धिकः 'जाव-वेसमणे' यावत्-वैश्रमणः 'महाराया' महाराजः वर्तते यावत्करणात्-'महाद्युतिकः महाबलः महायशाः महानुभावः' इति संग्राह्यम् ॥सू०५॥
इतिश्री-जैनाचार्य-जैनधर्मदिवाकर-पूज्य श्री घासीलालबतिविरचितायां श्री भगवतीसूत्रस्य अमेयचन्द्रिकाख्यायां व्याख्यायां
__ तृतीयशतकस्य सप्तमोद्देशकः समाप्तः ॥३-७॥ महाराजकी स्थिति प्रकट करते हुए सूत्रकार करते हैं 'देविंदस्स देवरणो सकस्स' देवेन्द्र देवराज शक्र के 'वेसमणस्स महारणो' वैश्रमण महाराजकी 'ठिई' स्थिति 'दोपलिओवमाणि' दो पल्पोपमकी 'पण्णत्ता' कही गई है। तथा 'अहावच्चाऽभिण्णायाणं देवाणं' अपत्यरूप से अभिमत हुए देवोंकी ठिई' स्थिति ‘एगं पलिओवमं पण्णत्ता' एक पल्योपमकी कही गई है। एवमहिइढीए जाव वेसमणे महाराया' इस तरह उपर्युक्त रीति के अनुसार वैश्रमण महाराज यावत् महान् ऋद्धिवाले हैं। यहां 'यावत् ' पदसे 'महाद्युतिकः, महाबलः, महायशाः, महानुभावः' इन पदोंका संग्रह हुआ है ॥सू. ५॥ जैनाचार्य श्री घासीलालजी महाराजकृत 'भगवतीसूत्र' की प्रमेयचन्द्रिका व्याख्याके तीसरे शतकके सप्तम
उद्देशक समाप्त ॥३-७॥ alla वेसमणस्स महारण्णो' ३श्रम महारानी 'ठिई दो पलिओवमाणि' पण्णत्ता' स्थिति [भायु] मे पत्योपमनी ही छे. तया 'अहावच्चाऽभिण्णाया देवाणं तमना पुत्र समान मनाता पर्युत वानी ठिई एग पलिओवमं पण्णत्ता' स्थिति में पक्ष्यापभनी ही छ. ' एवं महिइढीए जाव वेसमणे महाराया' વૈશ્રમણ મહારાજ આ પ્રકારનો મહાદ્ધિ, મહાવુતિ, મહાબળ, મહાયશ, અને મહા प्रमाथी युति ७. 'सेवं भंते ! सेवं भंते । ति गौतम स्वामी के ભદન્ત ! આપની વાત સાચી છે. આપે આ વિષયનું જે પ્રતિપાદન કર્યું તે યથાર્થ છે. આમ કહીને વંદણા નમસ્કાર કરીને તેઓ તેમને સ્થાને બેસી ગયા. તે સૂપ છે જૈનાચાર્ય શ્રી ઘાસીલાલજી મહારાજકત ભગવતી’ સત્રની પ્રિયદર્શિની
વ્યાખ્યાના ત્રીજા શતકના સાતમે ઉદેશે સમાપ્ત. ૩-૭
શ્રી ભગવતી સૂત્ર : ૩