Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श.३ उ. २ सू. ७ चमरेन्द्रस्योत्पातक्रियानिरूपणम् ४०९ तव निश्रया शक्रं देवेन्द्रम् देवराज स्वयमेव अत्याशातयितुम् इति कृत्वा उत्तरपौरस्त्य दिग्रभागम् अवक्रामति, अवक्रम्य वैक्रियसमुद्घातेन समवहन्ति, यावत्-द्वितीयमषि बैंक्रियसमुद्घातेन समवहन्ति, एकां, महती, घोराम् घोराकाराम् , भीमाम् , भीमाकाराम् , भास्वराम् , भयानिकाम् , गम्भीराम् , उत्रासनिकाम् , कालाधरात्र-माषराशिसंकाशाम् , योजनशतसाहस्रिकाम् , महा-- बोन्दीम् विकुर्वति, विकुर्वित्वा आस्फोटयति आस्फोय्य वल्गति,बल्गित्वा गर्नति, की (जाव नमंसित्ता) यावत् नमस्कार कर ( एवं वयासी ) नह इस प्रकार से कहने लगा-(इच्छामि णं भंते ! तुभं नीसाए सकं देविंदे देवरायं सयमेव अञ्चासाइत्तए तिकट्ट उत्तरपुरत्थिमं दिसीभागं अवकमइ ) हे भदन्त ! मैं आपकी निश्रा से स्वयं ही देवेन्द्र देवराज शक को उसकी शोभा से भ्रष्ट करना चाहता हूं. इस प्रकार कहकर वह ईशानकोणकी ओर चला गया। वहां जाकर उसने (वेउव्विय समुग्याएणं समोहणइ) वैक्रिय समुद्धात द्वारा आत्म प्रदेशोको बाहर निकाला (जाव दोचपि वेउब्वियसमुग्घाएणं समोहणइ) यावत् दुबारा भी उसने वैक्रिय समुद्धात से अपने आत्म प्रदेशोंको समवहत कियाअर्थात् दुबारा भी उसने वैक्रिय समुद्धात किया, इस तरह करके उस चमर ने (एगं महं घोरं घोरागारंभीमं भीमागारं भासुरं भयाणीयं गंभीरं उत्तासणयं कालरत्तभासरासिसंकास जोयणसयसाहस्सीयं महाबोंदि विउव्वइ) एक बडा भारी शरीर बनाया-यह शरीर उसका घोररूप था, घोर आकार वाला था, भीम (भयंकर) रूप था, भीम [एवं वयासी] २॥ प्रमाणे :धु-[ इच्छामि णं भंते ! तुभं निसाए सक्कं देविंद देवरायं सयमेव अचासाइत्तए त्ति कट्ठ उत्तरपुरस्थिमं दिसीभागं अवकमइ]
ભદન્ત ! હું આપની નિશ્રાથી (અશ્રયથી) મારી જાતે જ, દેવેન્દ્ર દેવરાય શક્રને તેની શોભાથી ભ્રષ્ટ કરવા માગું છું. આ પ્રમાણે કહીને તે ઇશાન કોણમાં ચાલ્યો ગયો. त्यां न तेथे [ वेउब्वियसमुग्घारणं समोहणइ ] वैश्य समुधात २। मामप्रशाने मा२ दया. जिाव दोच्चपि वेउब्वियसमग्याएणं समोहणइ] नील વાર વૈકિય સમુઘાત કરીને તેણે આત્મપ્રદેશને સમવહત કર્યા–એટલે કે તેણે બીજી पा२ ५४ वैडिय समुहधात . २ प्रमाणे वैठिय समुधात ४ीने तेथे [ एगं महं घोर घोरागारं भीमं भीमागारं आसुरं भयाणीयं गंभीरं उत्तासणय कालले रत्त भासरासिसंकासं जोयणसयसाहस्सीये महाबोदिं विउबइ ] मे घा विराट શરીર બનાવ્યું. તેનું તે શરીર ઘરરૂપ (વિકરાળ)ડતું ઘેર આકારવાળું હતું. ભીમરૂપ (ભયં.
श्री. भगवती सत्र: