Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
४६८
भगवतीसूत्रे हे भगवन् , तत् केनार्थेण केन प्रकारेण 'जाव गिण्हित्तए' यावत्-ग्रहीतुम् ! अर्थात् लोके हि प्रक्षिप्तं गच्छन्तं च लोष्ठादिकपुद्गलम् अनुसृत्य गच्छन्नपि पुरुषस्तं ग्रहीतुं शक्तः, इति दृश्यते अतो देवः कथं ग्रहीतुं शक्नोति, येन शक्रेण वज्रं प्रक्षिप्त प्रतिसंहृतश्च ? वजं चेद् गृहीतं तर्हि चमरस्तेन कस्मान्न गृहीतः ? इति गौतमस्य प्रश्नः यावत करणात् पूर्वमेव पुद्गलं क्षिप्त्वा प्रभु स्तमेव अनुपर्यटय इति संग्राह्यम्, भगवानाह 'गोयमा ! इत्यादि । हे गौतम ! 'पोग्गलेणं' पुद्गलः खलु 'विक्खित्ते समाणे' विक्षिप्तः प्रक्षिप्तः सन् 'पुवामेव' पूर्व मेत्र प्रथममेव 'सिग्घगई भवित्ता' शीघ्रगतिः भूत्वा 'तो पच्छा मंदगई भवइ' पश्चात् मन्दगतिर्भवति, किन्तु 'देवेणं' देवस्तु खलु केणटेणं भंते !' हे भदन्त ! लोक में तो ऐसा देखा जाता है कि पूर्वमें फेंके गये लोष्ठादिक पुदगलको उसके पीछे जाकर भी फेंकने वाला व्यक्ति नहिं पकड सकता है, तो फिर देव उस पहिले फेके गये पुद्गल को उसके पीछे जाकर कैसे पकड सकता है ? यदि शक ने चमरके पीछे फेंका गया वज्र उसे पीछे जाकर पकड लिया यह आप कहते हैं तो फिर जिस प्रकार वज्रको इन्द्रने पकडलिया उसी प्रकार से पीछे जाकर असुर को क्यों नहीं पकडा ? इस प्रकार गौतम के प्रश्नका समाधान करने के निमित्त प्रभु गौतम से कहते हैं 'गोयमा!' हे गौतम ! 'पोग्गलेणं विक्खित्ते समाणे' पुद्गल जब फेका जाता है तब वह 'पुवामेव' पहिले 'सिग्घगई भवित्ता' शीघ्रगतिवाला होकर 'तओ पच्छा मंदगई भवई' पश्चात् मन्दगतिवाला हो जाता है स्वामी छे छे ४-से केणटेणं भंते ! त्यादि । प्रा२ने प्रश्न नववार्नु ४२५ નીચે પ્રમાણે છે–સામાન્ય રીતે એવું જોવામાં આવે છે કે પથ્થર આદિ વસ્તુને હાથથી ફેંકયા પછી, ફેકનાર વ્યકિત તેની પાછળ જઈને તેને પાછું પકડી લઇ શકતી નથી. તે દેવો કેવી રીતે ફેકેલા પુગલની પાછળ જઈને તેને પકડી લઈ શકતા હશે? જે ચમરની પાછળ છેડેલા વજાનો પીછો પકડીને શક્રેન્દ્ર તે વજનું પ્રતિસંહરણ–પાછુ પકડી શક્ય, તે શા કારણે શકે પિતે જ ચમરને પીછો પકડીને ચમરને પકડી ન પાડશે? ગૌતમ સ્વામીના આ પ્રશ્નનું સમાધાન કરવાને માટે મહાવીર પ્રભુ નીચે પ્રમાણે Non मा छे–'गोयमा !' 3 गौतम ! 'पोग्गलेणं विक्खित्ते समाणे' न्यारे पुलाने ३४वामां आवे छे त्यारे 'पुवामेव सिग्धगई भवित्ता' ५i त ते शाप्रगतिवाणुराय छ, 'तओ पच्छा मंदगई भव' ५ पाथी तनी गति में थई
श्री भगवती सूत्र : 3