Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका. श. ३ उ.३ सू.५ प्रमत्ताप्रमत्तसंयतवक्तव्यतानिरूपणम् ५८३ प्रतिपादितः, एवञ्च जीवनौकायाः अनास्रवतादशायां निष्क्रियतया मोक्षपाति रूपोर्ध्वगमनं सामर्थ्यांदुपनतं विज्ञेयमिति ॥ मू० ४ ॥
प्रमत्ताऽ-प्रमत्तसंयतवक्तव्यतामाहमूलम्-'पमत्तसंजयस्स णं भंते ! पमत्तसंजमे वहमाणस्स सवा वि य गं पमत्तद्धा, कालओ केवञ्चिरं होइ ? मंडियपुत्ता ! एगजीव पडुच्च जहण्णेणं एक्कं समयं, उक्कोसेणं देसूणा पुवकोडी, णाणाजीवे पडुच्च सम्बद्धा । अप्पमत्तसंजयस्स णं भंते ! अप्पमत्तसंजमे वहमाणस्स सवा वि णं अप्पमतद्धा कालओ केवचिंर होइ ? मंडियपुत्ता ! एगजीवं पडुच्च जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं देसूणा पुवकोडी, णाणाजीवे पडुच सबद्धं, सेवं भंते ! सेवं भंते ! त्ति भगवं गोयमे मंडियपुत्ते अणगारे समणं भगवं महावीरं वंदइ नमसइ, वंदित्ता नमंसित्ता, संजमेणं तवसा अप्पाणं भावेमाणे विहरइ सू.॥५॥ ___ छाया-प्रमत्तसंयतस्य खलु भदन्त ! प्रमत्तसंयमे वर्तमानस्य सर्वाऽपि च कर्मबंध नहीं करता है। इस तरह जीवरूप नौका का अनास्रवदशा में निष्क्रिय हो जाने के कारण मोक्षप्राप्तिरूप उर्ध्वगमन अपने आप बन जाता हैं। जीव को यह अनास्रव दशा शुक्लध्यान के चतुर्थपाद के अवलंबन से ही होति है । ऐसा जानना चाहिये ॥ सू. ४ ॥
प्रमत्त अप्रमत्त संयत की वक्तव्यता का वर्णन'पमत्त संजयस्स गं भंते !' इत्यादि ।
सूत्रार्थ-(पमत्तसंजमे वट्टमाणस्स पमत्तसंजयस्स णं भंते!) हे બની ગયેલ જીવરૂપી નૌકાનુ, મેક્ષપ્રાપ્તિરૂપ ઉર્ધ્વગમન આપે આપ શક્ય બની જાય છે. શુકલધ્યાનના ચોથા પાદ (પગથિયા) નું અવલંબન કરવાથી જીવને એ અનાસવ દશા પ્રાપ્ત થાય છે, એમ સમજવું. સૂ જ છે
પ્રમત્ત સંયત અને અપ્રમત્ત સંયતનું વર્ણન'पमत्त संजयस्स गं भंते ! त्याहि । सूत्राथ-(पमत्तसंजमे वट्टमाणस्स पमत्तसंजयस्स णं भंते ! 3 महन्त!
શ્રી ભગવતી સૂત્ર : ૩