Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टी. श. ३ उ. ४ सू. ५ अनगारविकुर्वणा निरूपणम्
६५९
त्यर्थः । भगवान् तत्र कारणमाह - 'गोयमा ! माईणं' इत्यादि । हे गौतम ! मायी खलु सकषायः प्रमत्तः 'पणीयं' प्रणीतं सरसं निःष्यन्दमानघृतादिस्निग्धबिन्दु युतम् 'पाण- भोयणं' पान - भोजनम् 'भोच्चा भोच्चा' भुक्त्वा भुक्त्वा पौनः पुन्येन भुक्त्वा 'वामेति' वमयति वमनं करोति वर्णचलाद्यर्थं भुक्तस्निग्धभोजनानुसारं विरेचनं वा करोति, तद् वमनं विरेचनं वा मायिकविहितत्वात विक्रिया स्वभावं भवति, एवं वैक्रियकरणमपि बोध्यम् । 'तस्स णं तेणं' तस्य खलु मायिनो भावितात्मनोऽनगारस्य तेन उपर्युक्तेन 'पणीएणं' प्रणीतेन स्निग्धेन 'पाणभोयण' पान - भोजनेन 'अहि- अट्ठिमिंजा' अस्थि - अस्थिमज्जा अस्थीनि आप किस कारण से करते है । इसका उत्तर देते हुए प्रभु कहते है कि- 'गोयमा' हे गौतम! माईणं पणीयं पाणभोयणं भोच्चा भोच्चा वामेइ' मायी जो अनगार होता है अर्थात् कषायसहित प्रमत्त जो साधु होता है वह प्रणीत - सरस पान भोजन को कि जिसमें घृतादि स्निग्ध पदार्थों की बूंदे टपकती रहती है और जो उन स्निग्ध पदार्थों से तरल - चिकना बना रहता है खाते है और अधिक खाता हैं और फिर वमन करता है अथवा वर्णबल आदिके निमित्त भुक्त उस स्निग्ध भोजन के अनुसार विरेचन करते हैं वह वमन अथवा विरेचन मायिक द्वारा विहित होने के कारण विक्रिया स्वभावरूप होता है । अतः इस प्रकार से इसमें मायी अनगार में वैक्रिय करणता जाननी चाहिये । 'तस्स णं तेणं पणीयं पाणभोयणेणं' उस प्रणीत पान भोजनद्वारा उस भावितात्मा मायी अनगार की 'अट्टि, अट्टिमिज्जा' हड्डियां, हड्डियोंकी मज्जा - चर्बी, 'बहली भवति' सघन हो जाती है । तात्पर्य यह कि અણુગાર જ વિધ્રુણા કરે છે, અમાયી વિકુણા કરતા નથી ? તેને ઉત્તર આપતા महावीर अलु उहे छे हैं— 'गोयमा !' हे गौतम! 'माईणं पणीयं पाणभोयणं भोच्चा भोच्चा वामेड' भायी भागुगार - उषाययुक्त प्रमत्त साधु प्रीत (सरस) लोन અને પેય લે છે. તે ભાજન શ્રી આદિ સ્નિગ્ધ પદાર્થાંમાંથી ખનાવેલુ હાય છે. તેમાંથી ઘી ટપકતુ હોય છે. એવા ચિકાશદાર પદાર્થાને ખૂબ ખાઇ ખાઇને તે વમન કરે છે. અથવા વર્ણ, મળ આદિને નિમિત્તો ખાવામાં આવેલ તે ભેજનને યેાગ્ય વિરેચન કરે છે વમન અથવા વિરેચન માયિક દ્વારા વિહિત હાવાને કારણે વિક્રિયા સ્વભાવરૂપે होय छे. तेथी या प्रकारे तेने भायी अणुगारनी विदुर्वा समभवी लेह मे. 'तस्स णं तेणं पणीयं पाणभोयणेणं' ते प्रीत आहार द्वारा ते लावितात्मा भायी गुगाना 'अ अट्ठमिंजा बहली भवंति' अस्थि भने अस्थिमन् (यम)
શ્રી ભગવતી સૂત્ર : ૩