Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
७४२
भगवतीसूत्रे प्रभुः । अनगारः खलु भदन्त ! भावितात्मा कियन्ति प्रभुः ग्रामरूपाणि विकुवितुम् ? गौतम ! स यथानाम युवति युवा हस्तेन हस्ते गृह्णीयात्, तदेव यावत् व्यकुर्वद् वा, विकुर्वति वा, विकुर्विष्यति वा, एवं यावत्-सन्निवेशरूपं वा ।सू. २॥
टीका-सम्यग्दृष्टेः अमायिनोऽनगारस्य विकुर्वणाविशेषमाह-'अणगारेणं भंते !' इत्यादि । गौतमः पृच्छति-हे भदन्त ! अनगारः खलु ‘भावियप्पा' बाह्यपुद्गलों को ग्रहण करके ग्रामादिकरूपोंकी विकुर्वणा करने में समर्थ होता है। (अणगारे णं भंते ! भावियप्पा केवइयाई पभू गामरूवाइं विउवित्तए) हे भदन्त ! भावितात्मा अनगार कितने ग्रामरूपोंकी विकुर्वणा करने के लिये समर्थ है ? (गोयमा! से जहानामए जुवई जुवाणे हत्थेणं हत्थे गेण्हेजा-तं चेव जाव विकुब्बिसु, विकुव्वंति वा, विकुव्विस्संति वा-एवं जाव संनिवेसरूववा) हे गौतम ! जैसे कोई युवापुरुष अपने हाथसे युवति को हाथमें पकड लेता है-उसी प्रकार इस विषय में यावत् समस्त कथन पहिले के जैसा ही जानना चाहिये । आजतक उस भावितात्मा अनगारने न ऐसी विक्रिया पहिले कभी की है न वर्तमानमें वह ऐसी विक्रिया करता है और न भविष्यमें वह ऐसी विक्रिया करेगा ही। इसी प्रकार का कथन यावत् सनिवेशरूपके विषयमें भी जानना चाहिये।
टीकार्थ-इस सूत्रद्वारा सूत्रकारने अमायी सम्यग्दृष्टिको विकुर्वणा विशेष करनेके विषय में कथन किया है-गौतमस्वामी प्रभुसे पूछते परियाइत्ता पभू ?) त मायपुरयाने अडए ४ाने शुश्रामा६ि४ ३पानी विशु ४२वाने समय छ ? ( अणगारेणं भंते ! भावियप्पा केवइयाइं पभू गामख्वाई विउवित्तए ?) 3 4-1 ! मावितामा २ २ Beai आभ३पानी विgu ४२वाने समर्थ डाय छे ? ( गोयमा !) गौतम ! ( से जहानामए जुवति जुवाणे हत्थेणं हत्थे गेण्हेज्जा तं चेव जाव विकुब्बिसु, विकुव्वंति वा, विकुचिस्संति वा-एवं जाव संनिवेसरूवं वा) व शते । युवान ४ युवतीन पाताना હાથથી પકડી લેવાને સમર્થ હોય છે, એવી રીતે તે અણગાર પણ એવાં રૂપથી સમસ્ત જંબુદ્વીપને ભરી દેવાને સમર્થ હોય છે. ઈત્યાદિ સમસ્ત કથન આગળ પ્રમાણે સમજવું. પણ એવી વિમુર્વણા ભૂતકાળમાં તેણે કદી કરી નથી, વર્તમાનમાં કરતું નથી, અને ભવિષ્યમાં કરશે પણ નહીં. તેની શક્તિ દર્શાવવા માટે જ ઉપરોકત કથન કરવામાં આવ્યું છે, સંનિવેશ પર્યન્તના રૂપ વિષે પણ એજ પ્રમાણે સમજવું.
ટીકાથ–આ સૂત્રમાં સૂત્રકારે અમાયી સમ્યગ્દષ્ટિ ભાવિતાત્મા અણગારની વિદુર્વણ શક્તિનું નિરૂપણ કર્યું છે.
શ્રી ભગવતી સૂત્ર : ૩