Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
७५८
मगवतीसूत्रे इति, “एवं' एवम् चमरवत् 'सव्वेर्सि' 'इंदाणं' सर्वेषाम् इन्द्राणाम् मध्ये 'जम्सजईआ' यस्य इन्द्रस्य यावन्तः 'आयरक्खा' आस्मरक्षकाः 'ते भाणियब्वा' ते भणितव्याः वक्तव्याः, तथाच सर्वेषामिन्द्राणाम् सामानिकचतुर्गुणाः आत्मरक्षकाः, तत्र चमरेन्द्रस्य चतुष्षष्टिः सहस्राणि सामानिकाः, बलेतु षष्टिः सहस्राणि सामानिकाः, शेषभवनपतीन्द्राणां प्रत्येकं षट्सहस्राणि षट्सहस्राणि सामानिकाः, ईशानस्य अशीतिः सहस्राणि सामानिकाः, सनत्कुमारस्य द्विसप्ततिः सहस्राणि, माहेन्द्रस्य सप्ततिः सहस्राणि, ब्रह्मणः षष्टिः सहस्राणि, लान्तकस्य पञ्चाशत् सहस्राणि, शुक्रस्य चत्वारिंशत् सहस्राणि सहस्रारस्य त्रिंशत्सहस्राणि, सिपाहीकी तरह जगते रहते हैं और विनयपूर्वक नौकर के जैसे रहते हैं। 'एवं' चमरकी तरह 'सव्वेसि इंदाणं' समस्त इन्द्रों के बीच में 'जस्म' जिस इन्द्रके 'जत्तिया' जितने 'आयरक्खा' आत्मरक्षकदेव हैं 'ते भाणियव्वा' वे यहां पर कहना चाहिये। इन आत्मरक्षकदेवोंकी संख्या इस प्रकारसे है- हर एक इन्द्र के आत्मरक्षक देव सामानिकदेवोंकी अपेक्षा चारचारगुने अर्थात् चौगुने-होते है। जैसे-चमरेन्द्र के सामानिक देव चौंसठ ६४ हजार हैं। बलिइन्द्रके सामानिक देव साठ ६० हजार हैं । बाकी के भवनपतियों के जो इन्द्र हैं उनमें से प्रत्येक इन्द्र के ६-६ हजार सामानिक देव है । शक्रके चौरासी ८४ हजार सामानिक देव हैं। ईशानेन्द्र के अस्सी हजार सामानिक देव है । सनत्कुमार के बहत्तर ७२ हजार सामानिक देव है । माहेन्द्र के सित्तर ७० हजार सामानिक देव है । ब्रह्मलोकके साठ ६० हजार सामानिक देव है । लान्तक के पचास ५० हजार, शुक्रके चालीस તે આત્મરક્ષક દે પિતાપિતાના વારા પ્રમાણે સિપાહીની જેમ જાગતા રહે છે અને સેવકની જેમ વિનયપૂર્વક પોતાના ઇન્દ્રની સેવા કર્યા કરે છે.
एवं सव्वेसि इदाणं' मे प्रमाणे सधमा पन्द्रोमन 'जस्स' रेन्द्रना 'जत्तिया' २८मा 'आयरक्खा' भाभ२क्ष हे। छ ' ते भाणियव्या' तेनु थन થવું જોઈએ. તે આત્મરક્ષક દેવેની સંખ્યા નીચે પ્રમાણે છે દરેક ઇન્દ્રના જેટલા સામાનિક દેવે હોય છે, તેના કરતાં ચાર ગણું આત્મરક્ષક દેવ હોય છે. અમરેન્દ્રના સામાનિક દેવો ૬૪૦૦૦ ચોસ હજાર છે, બલિન્દ્રના સામાનિક દેવો ૬૦૦૦૦ સાઠ હજાર છે. બાકીના ભવનપતિયાના જે ઈન્દ્ર છે, તે પ્રત્યેક ઇન્દ્રના છ, છ હજાર સામાનિક દેવો છે. શુક્રના ૮૪૦૦૦ ચોરાસી હજાર ઈશાનેન્દ્રના ૮૦૦૦૦, એંસી હજાર સનસ્કુમારના ૭૨૦૦૦, તેર હજાર મહેન્દ્રના ૭૦૦૦૦, સીતેર હજાર બ્રાલેકના ૬૦૦૦૦, સાઈઠ હજાર લાતકના ૫૦૦૦૦, પચાસ હજાર શકના ૪૦૦૦૦,
श्री. भगवती सूत्र : 3