Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
७७८
भगवतीसूत्रे चतुर्णामपि एषां लघुपासादानां चतुर्दिक्षु ततोऽर्धप्रमाणदीर्घविस्तृतोन्नताः पोडश प्रासादा सन्ति, तेषामपि षोडशानां लघुतरमासादानां चतुर्दिक्षु ततोऽर्घप्रमाणदीर्घ विस्तृतोन्नताश्चतुष्षष्टिः प्रासादा विद्यन्ते, तेषामपि चतुष्टिमासादानां चतुर्दिक्षु ततोऽर्धप्रमाणदीर्घविस्तृतोन्नताः षट्पञ्चाशदधिकद्विशतं प्रासादाः सन्ति, तेषाञ्च लघुतमप्रासादानां पूर्वसर्वप्रासादैः संकलनेन एकचत्वारिंशदधिकशतत्रयसंख्यका प्रासादास्तत्र कर्णावतंसा(भूमका)कारेण भासन्ते । तदाह-'जाव-उबरियले णं' यावत्-उपरितले खलु राजधान्याः गृहस्य पीठबन्धभागः, गृहस्य पीठबन्धस्यायामविष्कम्भात्मकदैर्घ्यविस्तारमाह-'सोलस' जोयणसहस्साइ" षोडशयोजनसहस्राणि 'आयामविक्ख भेणं' आयामविष्कम्भेण दैर्घ्यविस्तारेण ‘पण्णास जोयणसहस्साई' पञ्चाशद् योजनसहस्राणि, 'पंचय' पश्च च 'सत्ताणउए' सप्तनवतिः, 'जोयणसये' योजनशतानि सप्तनवत्यधिकपञ्चशतोतरपञ्चाशत्सहस्रयोजनानि इत्यर्थः, 'किंचिविसेमूणे' किश्चिद्विशेषोनानि इन चार लघुप्रासादोंकी चारों दिशाओंमें चार२ प्रासाद और हैं कि जिन की लंबाई चौडाई एवं ऊँचाई इनकी लंबाई चौडाई और ऊँचाईकी अपेक्षा आधी है। इन लघु प्रासादोंकी भी चारों दिशाओंमें ६४ चोसठ और भी लघु प्रासाद हैं जिनकी लंबाई चौड़ाई और ऊंचाई इन प्रासादोंसे आधी है । इन ६४ चोमठ प्रासादोंकी चारों दिशाओंमें २५६ दोसेछिप्पन औरभी लघुप्रासाद हैं जिनकी लंबाई चौडाई और ऊंचाई इनसे आधी हैं। इन सब प्रासादोंका जोड ३४१ तीनसा इकतालोस है । ये सब प्रासाद इस तरहकी बनावटसे वहां झूमका के आकार जैसे बडे सुन्दर लगते हैं 'सोलस जोयणसहस्साइ आयामविक्खंभेणं पण्णासं जोयणसहस्साई, पंच य सत्ताणउए जोयणसए किंचि विसेसूणे परिक्खेबेणं पण्णत्त' गृहके પહેળાઇ આદિ મુખ્ય પ્રાસાદથી અધેિ છે તે ચારે લધુ પ્રાસાદની ચારે દિશાએ બીજા ચાર ચાર પ્રાસાદો છે, જેમની લંબાઈ, પહોળાઈ આદિ તે ચારે પ્રાસાદથી અર્ધપ્રમાણ છે.
વળી તે લઘુ પ્રાસાદની ચારે દિશાએ બીજાં ૬૪ ચોસઠ લઘુ પ્રાસાદ છે, જેમની લંબાઈ, પહોળાઈ અને ઊંચાઈ એ પ્રાસાદથી અધી છે. તે ૬૪ ચેસઠ પ્રાસાદની ચારે દિશામાં બીજાં ૨૫૬ બસોછપ્પન પ્રાસાદે છે, જેમની લંબાઈ, પહેળાઈ અને ઊંચાઈ તે ૬૪ ચોસઠ પ્રાસાદોથી અધી છે. એ બધાં પ્રાસાદે સરવાળે ૩૪૧ ત્રણસો એકતાલીસ થાય છે. આ રીતે આવેલાં તે પ્રાસાદ એક ઝૂમખાના આકારના અને અત્યંત સુંદરલાગે છે.
'सोलसजोयणसहस्साई आयामविक्खंभेणं पपणास जोयणसहस्साई पंच य सत्ताणउए जोयणसए किंचि विसेसूणे परिक्खेवेणं पण्णत्ते' डना
શ્રી ભગવતી સૂત્ર : ૩