Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीसत्रे भूताः, अनार्याः, ये चाप्यन्ये तथापकाराः न ते शक्रस्य देवेन्द्रस्य, देवराजस्य सोमस्य महाराजस्य अज्ञाताः, अदृष्टाः, अश्रुताः, अस्मृताः, अविज्ञाताः, तेषां वा सेामकायिकानां देवानां; शक्रस्य देवेन्द्रस्य; देवराजस्य, सोमस्य महाराजस्य इमे यथाऽपत्याः, अभिज्ञाताः अभवन्, तद्यथा अङ्गारकः, विचालकः, लोहिताक्षः, शनैश्चरः, चन्द्रः, सूर्यः, शुक्रः, बुधः, बृहस्पतिः, राहुः, शक्रस्य वेसदाहाइ वा, पाणक्खया, जणक्खया धणक्खया, कुलक्खया, वसण भूया, अणारिया) संवर्तकपवन, ग्रामदायावत् सन्निवेशदाह, प्राणक्षय, जनक्षय, धनक्षय, कुलक्षय, व्यसनभूत, अनाये-पापभूत, तथा (जे यावण्णे तहप्पगारा ण ते सक्कस्स देविंदस्स देवरणो सोमस्स महारणो अन्नया, अदिट्ठा, असुया, अस्सुया, अविण्णाया) इसी प्रकार के
और भी सब जो उपद्रव हैं वे देवेन्द्र देवराज शक्रके लोकपाल सोमसे अज्ञात नहीं हैं, अदृष्ट नहीं हैं, अश्रत नहीं हैं, अस्मृत नहीं हैं, तथा अविज्ञात नहीं हैं । (तेसि वा सोमकाइयाणं देवाणं सकस्स गं देविंदस्स देवरण्णो सोमस्स महारणोइमे अहावच्चा अभिण्णाया होत्था) अथवा उन सोमकायिक देवोंसे ये सब बातें अदृष्ट नहीं है, अश्रुत नहीं हैं, अस्मृत नहीं हैं, अविज्ञात नहीं हैं । देवेन्द्र देवराज शक्रके लोकपाल सोममहाराजको ये देव अपत्यरूपसे अर्थात् पुत्रम्थानीय है अभिमत हैं । (तंजहा) वे देवये हैं (इंगालए, वियालए, लोहियक्खे, सणिञ्चरे, चंदे, सूरे, सुक्क, वुहे, बहस्सई, राहू) अंगारक-मंगल, विकोलिक, दाहाइ वा, जाव संनिवेसदाहाइ वा, पाणक्खया, जणक्खया धणक्खया, कुलक्खया, बसणभूया, अणारिया) सवत ४ ५वन, यामहा था मांडीने सनिवेशहाड, क्षय,
नक्षय, धनक्षय, क्षय, व्यसनभूत, मनाय-५भूत, तथा (जे यावण्णे तहप्पगारा ण ते सक्कस्स देविंदरस देवरण्णो सोमस्स महारणो अन्नया, अदिट्ठा, असुया, अस्सुया, अविण्णाया) मा प्रा२ना मी ५ २ ५। थाय छ, ते દેવેન્દ્ર, દેવરાય શર્કના લેકપાલ સોમ મહારાજથી અજ્ઞાત. અષ્ટ, અકૃત, અમૃત भने अविज्ञात जात नथी. ( तेसि वा सोमकाइयाणं देवाणं सक्कस्स णं देविंदस्स देवरण्णा सोमस्स महारण्णो इमे अहावच्चा अभिण्णाया होत्था) तथा ६न्द्र, દેવરાજ, શકના લેકપાલ સેમ મહારાજના પરિવાર રૂપ (સંતાનરૂ૫) સમકાયિક દેવોથી पशु पात अज्ञात, मष्ट, मश्रुत, मरभूत मने अविज्ञात ती नथी. (तं जहा) ते सामायि वो नीचे प्रभारी छ-(इंगालए, वियालए, लोहियक्खे, सणिञ्चरे, चंदे, सूरे, सुक्के, बुहे, बहस्सई, राहू) २५॥२४, [भ ], विllas, सोडिताक्ष,
श्री भगवती सूत्र : 3