Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श.३ उ.७५.२ शक्रस्य सोमादिलोकपालस्वरूपनिरूपणम् ७९५ यथाऽपत्याः यथा अपत्यानि तथा ये भवन्ति ते यथाऽपत्या देवाः पुत्रस्थानीयाः स्वाभिमतकार्यकारित्वात् 'अभिण्णाया' अभिज्ञाताः अभिमताः ‘होत्था' सन्ति, 'तंजहा' तद्यथा-'इंगालए' अङ्गारकः मङ्गलः, 'वियालए' विचालकः ग्रहविशेषः केतुरित्यर्थः 'लोहियक्खे' लोहिताक्षः ग्रहविशेषः 'सणिचरे' शनैश्चरः, 'चंदे' चन्द्रः 'सूरे' मूरः सूर्यः 'मुक्के' शुक्रः, 'बुहे' बुधः, 'बहस्सई' बृहस्पतिः, 'राह' राहुः, । इति अथ सोमलोकपालस्य स्थितिकालमाह-'सकस्म णं' शक्रस्य खलु 'देविंदस्स देवरण्णो' देवेन्द्रस्य देवराजस्य 'सोमस्स महारण्णो' सोमस्य महाराजस्य 'सत्तिभागं' सत्रिभागम् त्रिभागाधिकेन सहित सत्रिभागम् 'पलि
ओवम' एकं पल्योपमम् 'ठिई' स्थितिः पण्णत्ता प्रज्ञप्ता 'अहावच्चाऽभिन्नायाणं' यथापत्याभिज्ञातानाम् अपत्यतुल्यतयाऽभिमतानाम् ' देवाणं' अङ्गारकादिये वक्ष्यमाण देव अपत्य के जैसे होते हैं क्यों कि वे सोमके अभिमत कार्य को करनेवाले होते हैं। इसी कारण वे सोमके लिये 'अभिण्णाया' अभिमत 'होत्था' हैं । 'तंजहा' वे देव ये हैं-'इंगालए' अंगारक-मंगलग्रह, 'वियालए' केतु 'लोहियक्खे' लोहिताक्ष-इस नामका एक ग्रह विशेष, 'सणिच्चरे' शनैश्चर, 'चंदे, सूरे, सुक्के' चंद्र, सूर्य, शुक्र 'बुहे, वहस्सई बुध, बृहस्पति और 'राह' राह । अब सोमलोकपालकी स्थिति कितनी है-इस बातको सूत्रकार प्रकट करते हैं 'सकस्स णं देविंदस्स देवरणो' देवेन्द्र देवराज शक्रके लोकपाल 'सोमस्स महारणो' सोममहाराजकी 'ठिई' स्थिति 'सत्तिभागं एगं पलिओवम पण्णत्ता' त्रिभागसहित एक पल्योपमकी है । तथा 'अहावचाऽभिन्नायाणं' अपत्यतुल्य माने गये ' देवाणं' देवोंकी अङ्गारक સેમ મહારાજના પુત્રસ્થાનીય દેવો નીચે પ્રમાણે છે, તેમને પુત્રસ્થાનીય કહેવાનું કારણ એ છે કે તેઓ સેમના સંમત કાર્યો કરનારા હોય છે, તે કારણે તેઓ એમને માટે 'अभिण्णाया' अभिमत होत्था' डाय छे. 'तं जहा' ते । नाय प्रभारी छ'इंगालए' २२४-भात, 'वियालए' हेतु, 'लोहियक्खे' वाहिता मे नामना अड, 'सणिच्चरे' शनैश्च२-शनि नामनो अड, 'चंदे सरे' मुक्के यन्द्र, सूर्य, शुई, 'बुहे, बहस्सइ, राहू' सुध, ७२५ति (गुरु) मने राडू. वे सूत्रा२ सोम - पासनी स्थिति ( आयु४५) टही छ ते ४ छ- 'सक्कस्स णं देदिदस्स देवरण्णो' हेवेन्द्र, १०४, शना atyा सोमस्स महारणो साम महारानी 'ठिई सत्ति भागं एगं पलिओवमं पण्णत्ता' स्थिति निमा सहित ४ पक्ष्योमनी ही छ. तथा ' अहावच्चाऽभिन्नायाणं देवाणं' तेमना पुत्रस्थानीय २५॥२४ [भ]
શ્રી ભગવતી સૂત્ર : ૩