Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टी.श. ३ उ. ७ . २ शक्रस्य सोमादिलोकपालस्वरूपनिरूपणम् ७८५ देवेन्द्रस्य देवराजस्य सोमस्य महाराजस्य सत्रिभागं पल्योपमं स्थितिः प्रज्ञप्ता, एवं महर्द्धिकः, यावत् - महानुभागः सोमो महाराजः २ ॥ सू० २ ॥
टीका - अथ मेरुपर्वतस्य दक्षिणस्यां दिशि सर्वाण्यपि उत्पातादिकार्याणि सोमादिलोकपालानामध्यक्षे एव भवन्तीत्याह - ' जंबूदीवे दोवे ' इत्यादि । जम्बूद्वीपे द्वीपे 'मंदरस्स पव्वयस्स' मन्दरस्य पर्वतस्य मेरुगिरेः 'दाहिणेणं' दक्षिणे दक्षिणस्यां दिशि 'जाई इमाई' यानि हमानि वक्ष्यमाणानि 'समुप्पज्जति' लोहिताक्ष, शनैश्वर, चंद्र, सूर्य, शुक्र, बुध, बृहस्पति एवं राहू (सक्कस्स णं देविंदस्स देवरण्णो सोमस्स महारण्णो सत्तिभागं पलिओचमं ठिई पण्णत्ता) देवेन्द्र देवराज शक्र के लोकपाल सोममहाराजकी स्थिति तीन भागसहित एक पल्योपमकी है । (अहावच्चा अभिण्णाषा णं देवार्णं एगं पलिओवमं ठिई पण्णत्ता) तथा सोमद्वारा अपत्यरूपसे अभिमत देवोंकी स्थिति एक पल्योपमकी है । ( एवं महिढीए जाव महानु भागे सोमे महाराया) इस तरह महाऋद्धिवाले यावत् महाप्रभाववाले ये सोम नामके लोकपाल हैं ।
टीकार्थ- मेरुपर्वतकी दक्षिणदिशा में समस्त उत्पात आदि कार्यसोम आदि लोकपालोंकी अध्यक्षता में ही होते हैं यही बात प्रकटकी जा रही है - 'जंबूद्दीवे' जंबूद्वीप नामके इस मध्य जम्बूद्वीप में 'मंदरस्स पव्वयस्स' सुमेरु पर्वतकी 'दाहिणेणं' दक्षिण दिशामें 'जाई इमाई' जो ये
शनैश्वर, चन्द्र, सूर्य, शु, बुध, बृहस्पति भने राहू. (सकस्स णं देविंदस्स देवरणो सोमस्स महारणो सत्तिभागं पलिओवमं ठिई पण्णत्ता) हेवेन्द्र, देवरा, શક્રના લોકપાલ સામ મહારાજની સ્થિતિ [આયુકાળ] ત્રણ ભાગ સહિત એક પલ્યાचभनी छे. ( अहावच्चा अभिष्णा णं देवाणं एगं पलिओवमं ठिई पण्णत्ता ) तथा सोभना पुत्रस्थानीय द्वेवोनी स्थिति मे पहयेोपमनी ही छे. ( एवं महिटीए जाव महानुभागे सोमे महाराया ) सोभ नामना ते बोङयास मा अारनी भडा સમૃદ્ધિ, મહાપ્રભાવ આદિથી યુક્ત છે.
ટીકા”—મેરુ પર્યંતની દક્ષિણ દિશામાં ઉત્પાત આદિ જે કાર્યો થાય છે તે સેમાદિ લેાકપાલથી અજ્ઞાત હાતાં નથી—તેમની અધ્યક્ષતામાં જ તે કાર્ય થાય છે, ये बात सूत्रभरे गया सूत्रां अट उरी छे – 'जंबूद्दीचे दीवे मंजूदीय नामना या द्वीपभां (मंदरस्स पव्वयस्स ) सुभेरु पर्वतनी (दाहिणेणं) दक्षिण दिशाभां
શ્રી ભગવતી સૂત્ર : ૩