Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
७७६
भगवतीमो 'परिक्खेवेणं' परिक्षेपेण परिधिरूपेण 'पण्णत्ते' प्रज्ञप्तम् कथितम् 'जा मूरियाभविमाणस्स या सूर्याभविमानस्य 'वत्तव्वया' वक्तव्यता वर्तते सा 'अपरिसेसा' अपरिशेषा सर्वा 'भाणियव्या' भणितव्या ज्ञातव्या, कियत्पर्यन्त ? मित्याकाङ्क्षायामाह-'जाव अभिसेओ' यावत्-अभिषेकः, नूतनोत्पन्नस्य सोमस्य राज्याभिषेकपर्यन्तमित्यर्थः, किन्तु 'नवरं नवरम्-विशेषः पुनरेतावानेव यत् मूर्याभदेवस्थाने सोमो देवो वक्तव्यः ततः 'संझप्पभस्स णं महाविमाणस्स' सन्ध्यामभस्य खलु महाविमानस्य 'अहे' अधः अधोभागे 'सपक्खि' सपक्षम् चतुर्दिक्षु, 'सपडिदिसि' सप्रतिदिशम् चतुर्दिकोणेषु 'असंखेजाई' असंख्येयानि 'जोयणाई' योजनानि 'ओगाहित्ता' अवग्राह्य, समुल्लङ्घ्य 'एत्थ णं' अत्र खलु स्थानविशेषे 'सक्कस्स देविंदस्स देवरणो' आठसा अरतालीस योजन से कुछ अधिक है । 'जा सूरियाभविमाणस्स वत्तव्यया अपरिसेसा भाणियव्वा' इस विषय में सूर्याभविमानकी जैसी वक्तव्यता है-वही वक्तव्यता संपूर्णरूप जाननी चाहिये । वह वक्तव्यता कहांतक जाननी चाहिये तो इसके लिये कहा गया है कि 'जाव अभिसेओ' नूतन उत्पन्नहए सोमके राज्याभिषेकका जहांतक वर्णन है वहांतक यह वक्तव्यता जाननी चाहिये । किन्तु 'नवरं' उस वक्तव्यतामें और इस वक्तव्यतामें जो अन्तर है वह इस प्रकार से है कि सूर्याभदेवके स्थानमें यहां सोमदेवका ग्रहण करना चाहिये । 'संजप्पभस्स णं अहे' संध्याप्रभ विमानके नीचे अर्थात् तिर्यगू लोगों 'सपक्खि' चारों दिशाओंमें सपडिदिसि और चारों विदिशाओंमें 'असंखेजाइ' असंख्यात 'जोय. णाई योजनोंको 'ओग्गहित्ता' पारकरके 'एत्थ णं' इसी स्थान विशेषमें 'सकस्स देविंदस्स देवरणो' देवेन्द्र देवराज शक्रके सोमस्स महा'जा सूरियाभविमाणस्स वृत्तव्बया अपरिसेसा भाणियव्वा' ॥ विभानવર્ણન સૂર્યાભવિમાનના વર્ણન પ્રમાણે જ અક્ષરશઃ સમજવું. આ વર્ણન ४यां सुधी अ५ २j ? तो ध्यु छ 'जाव अभिसेओ' नूतन उत्पन्न येता તેમના રાજ્યભિષેકનું જ્યાં સુધી વર્ણન આવે છે ત્યાં સુધી તેને ગ્રહણ કરવું જોઇએ. “નવર પરન્તુ તે વર્ણન અને આ વર્ણનમાં નીચે પ્રમાણે ફેરફાર કરે જોઈએ-તે વર્ણનમાં જ્યાં “સૂર્યાભદેવ” પદ આવે છે ત્યાં તેને બદલે આ વર્ણનમાં “સોમદેવ પદ भू. 'संज्झप्पभस्स णं अहे' सध्यान विभाननी नीय-मेटले तिय समां 'सपक्खि ' या हिशाममा 'सपडिदिसिं' भने या विहिशामा [भूमेwi] ' असंखेज्जाइ ' मसच्यात 'जोयणाई' या 'ओगाहित्ता' पार ४२वाथी "एस्थणं' मेकर स्थान विशेषमा 'सक्कस्स देविंदस्स देवरण्णा' हेवेन्द्र, ३१२००४
શ્રી ભગવતી સૂત્ર : ૩