Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
७७४
भगवतीसूत्रे व्यतिव्रज्यअत्र सौधर्मों नाम कल्पः प्रज्ञप्त:-प्राचीन-प्रतीचीनायतः उदीचीनदक्षिणविस्तीर्णः, अर्धचन्द्रसंस्थानसंस्थितः, अर्चिमालिभासराशिवर्णाभः, असंख्येया योजनकोटकोट्यः आयामविष्कम्भेण, असंख्येया योजनकोटकोटयः परिक्षेपेण, अत्र सौधर्माणां देवानां द्वात्रिंशत् विमानावासशतसहस्राणि भवन्तीति आख्यातम्, ते विमानाः सर्वरत्नमयाः, अच्छाः, यावत्-प्रतिरूपाः, तस्य सौधमकल्पस्य बहुमध्यदेशभागे' इति । 'तंजहा-तद्यथा-'असोगवटें सए' अशोकावतंसकः 'सत्तवण्णवडेंसए' सप्तपर्णावतंसकः, चंपयवडे सए' चम्पकावतसकः, चूयवडे सए' आम्रावतंसकः, 'मज्झे सोहम्मवडेंसए' मध्ये सौधर्मावतंसकः 'तस्स णं' तस्य खलु 'सोहम्मवडे सयस्स' सौधमवितंसकस्य 'महाविमाणस्स' पर सौधर्मनामका कल्प है। यह कल्प पूर्व पश्चिममें लंबा है तथा उत्तर दक्षिण में विस्तीर्ण चौडा है। अर्द्धचन्द्रमाके जैसा इसका आकार है । सूर्यकी कांतिके समूह इसका वर्ण है । इसका आयाम और विष्कंभ असंख्यात कोटाकोटियोजनका है । इसकी परिधि भी असंख्यात कोटाकोटि योजनकी है। यहां पर सौधर्मकल्पमें सौधर्मदेवोंके ३२ बत्तीसलाख विमानावास हैं, ऐसा कहा है। ये सब विमानावास सर्वरत्नमय हैं। निर्मल यावत् प्रतिरूप हैं । इस सौधर्मकल्पके बिलकुल मध्यभागमें पांच श्रेष्ठ विमान हैं 'तं जहा' उनके नाम इस प्रकारसे हैं-'असोगवडेंसए' अशोकावतंसक, 'सत्तवण्णवडेसए' सप्तपर्णावतंसक, चंपयवडेंसए' चंपकावतंसक, 'चूयवडेंसए'आम्रावतंसक एवं बीचमें 'सोहम्मवडें सए' सौधर्मावतंसक 'तस्स णं सोहम्मचडेंજવાથી, સૌધર્મ નામનું દેવલોક આવે છે, તે દેવલેક પૂર્વ પશ્ચિમમાં લાંબુ છે અને ઉત્તર દક્ષિણમાં પહેલું છે. તે અર્ધ ચન્દ્રના આકારનું છે. સૂર્યના તેજપૂંજ જેવો તેને વર્ણ છે. તેની લંબાઈ અને પહોળાઈ અસંખ્યાત કેટકેટિ જન પ્રમાણ છે. તેને પરિધિ (ઘેરાવો) પણ અસંખ્યાત કટાકેટિ એજન પ્રમાણ છે. આ સૌધર્મ ક૫માં સૌધર્મકલ્પવાસી દેવોના બત્રીસ લાખ વિમાનાવાસ છે. તે સઘળાં વિમાનાવાસે સર્વ રત્નમય છે. નિર્મળથી લઈને પ્રતિરૂ૫ પર્યન્તનાં ગુણોવાળાં છે. તે સૌધર્મકલ્પના બરા५२ मध्य भागमा पाय विभानावतस (श्रेष्ठ विमान।) छे. (तं जहा) तमनi नाम नीय प्रमाणे छ-'असोगवडेंसए' भqdies 'सत्तवण्णवडेंसए' स वितस, 'चंपयव.सए' ५४ावत स४, 'चूयवडेंसए' आमावस, मने पथ्ये 'सोहम्मवडेंसए' सीधावत', 'तस्सणं सोहम्मवडेंसयस्स महाविमाणस्स' ते सोया
શ્રી ભગવતી સૂત્ર : ૩