Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
७६१ तृतीयशतकस्य सप्तमोद्देशकः प्रारभ्यते
सप्तमोद्देशकस्य संक्षिप्तविषयविवरणम्राजगृहे नगरे भगवन्तं पति गौतमस्य शक्रलोकपालविषयकः प्रश्नः, चत्वारो लोकपाला:-सोम-यम-वरुण-चैश्रमणाः, इति भगवतः समाधानम्, पुनश्च कियसंख्यकानि तेषां विमानानि ? इति प्रश्नः ‘सन्ध्याप्रभ-वरशिष्ट-स्वयंज्वलवल्गु-नामानि क्रमेण चत्वारि विमानानि, इत्युत्तरम्, ततः सोमविमानादीनां वर्णनम्, सोमाधोनदेवानां वर्णनं, सोमाधीनौत्पातिककार्यपत्तिवर्णनञ्च, ततः सोमस्य पुत्रस्थानीयदेवानां निरूपणम्, ततो यमस्य विमानादिवर्णनम्, यमाधीनदेवानां वर्णनम्, यमाधीनरोगादिप्रवृत्तिनिरूपणश्च, यमस्याऽपत्य
सप्तम उद्देशक प्रारंभतृतीय शतकके इस सप्तम उद्देशकका विवरण संक्षेपसे इस प्रकारसे है-राजगृहनगरमें भगवान से गौतमने ऐसा प्रश्न किया कि शक्रके लोकपाल कितने हैं ? सोम, यम, वरुण और वैश्रमण इस प्रकारसे लोकपाल शक्रके चार है ऐसा प्रभुका समाधान । इनके विमानोकी संख्या कितनी है ऐसे प्रश्नका उत्तर प्रभुने 'संध्याप्रभ, वरशिष्ट, स्वयंज्वल और वल्गू' इस प्रकार दिया, यह कथन इसके. बाद सोम आदिके विमानों का वर्णन सोमके आधीन देवोंका वर्णन सोम के आधीन औत्पातिक कार्यकी प्रवृत्तिका वर्णन सोम के पुत्रस्थानीय देवों का निरूपण इसके बाद यमके विमान आदिका वर्णन यमके आधीन देवोंका वर्णन यमके आधीन रोगादि प्रवृत्तिका निरूपण यमके अपत्य स्थानीय देवोंका निरूपण इसके बाद वरुणके विमान
ત્રીજા શતકને સાતમે ઉદ્દેશક સાતમા ઉદ્દેશકના વિષયનું સંક્ષિપ્ત નિરૂપણ
રાજગૃહ નગરમાં ભગવાન મહાવીરને ગૌતમસ્વામી પૂછે છે, “શકના લોકપાલ ४८॥ छ ?' उत्त२-शना या सोपाल छ-सोम, यम, १२ भने वैश्रम' प्रश्न-'तमना विमान eai छ ? उत्तर- सध्यान, वशिष्ट, स्वय१६ भने વલ્સ, એ ચાર વિમાનો છે.' ત્યાર બાદ સોમ આદિના વિમાનેનું વર્ણન, સેમને અધીન જે દેવે છે તેમનું વર્ણન, સેમને અધીન ઔત્પાતિક કાર્યપ્રવૃત્તિનું વર્ણન, તેમના પુત્ર સ્થાનીય દેવોનું નિરૂપણું, ત્યારપછી યમના વિમાન આદિનું નિરૂપણ યમને આધીન દેવેનું વર્ણન તથા યમને આધિન ગાદિ પ્રવૃત્તિનું નિરૂપણ અને યમના અપત્યસ્થાનીક દેવેનુ નિરૂપણ ત્યાર બાદ વરુણનાં વિમાનાદિનું વર્ણન, તેને
શ્રી ભગવતી સૂત્ર : ૩