Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श. ३ उ. ७मू. १ शक्रस्य सोमादिलोकपालस्वरूपनिरूपणम् ७६९ देवता कायिका इति वा, विद्युत्कुमाराः, विद्युत्कुमार्यः, अग्निकुमाराः, अग्निकुमार्यः, चन्द्राः, सूर्याः, ग्रहाः, नक्षत्राणि, तारारूपा:- ये चापि अन्ये तथा प्रकाराः सर्वे ते तद् भक्तिकाः, तत्पाक्षिकाः, तद्भार्याः शक्रस्य देवेन्द्रस्य देव राजस्य सोमस्य महाराजस्य आज्ञा उपपात - वचन - निर्देशे तिष्ठति ॥ १॥
टीका - पष्ठोदेशके इन्द्राणाम् आत्मरक्षकदेवान् वर्णितवान्, अथ सप्तमोद्देशके तेषामेव सोमादि लोकपालान् वर्णयितुमाह- 'रायगिहे नयरे' इत्यादि । राज
देव ये हैं (सोमकाइयाइ वा सोमदेवयकाइयाइ वा विज्जुकुमारा, विज्जुकुमारीओ, चंदा, सूरा, गहा, णक्खत्ता, ताराख्या) सोमकायिक सामदेवकायिक, विद्युतकुमार, विद्युत्कुमारिकाएँ, चंद्र, सूर्य, ग्रह नक्षत्र और तारारूप (जे यावण्णे तहपगारा सच्वे ते तन्भत्तिया, तपक्खिया, तन्भारिया, सक्क्स्स देविंदस्स देवरण्णो सोमस्स महारण्णी आणा उववाय - वयण - निद्दे से चिट्ठति ) तथा इसी प्रकार के दूसरे भी समस्त देव उसकी भक्तिवाले, उसके पक्षवाले, उसके अधिकार में रहनेवाले है । ये सब देव देवेन्द्र देवराज शक्र के सोमलोकपाल महाराजकी आज्ञा पालन करनेमें, उपपात में, कहने में और निर्देश में रहते हैं |
टीकार्थ - छठ्ठे उद्देशक में इन्द्रोंके आत्मरक्षक देवोंका वर्णन हुआ है । अब इस सप्तम उद्देशक में उन्हींके सोमादिक लोकपालोंका वर्णन
बा, विज्जुकुमारा, विज्जुकुमारीओ चंदा, सूरा, गहा, णक्खत्ता, तारारूवा) सोमायिक, सोमदेव अयि, विद्युत्कुमार, विधुत्कुमारी अम्मी, यन्द्र, सूर्य, ग्रह, नक्षत्र, अने तारा, ( जे यावण्णे तपगारा सव्वे ते तब्भत्तिया, तपक्खिया, तन्भारिया, सकस देविंदस्स देवरण्णो सोमस्स महारण्णो आणा-उववायवयण - निदे से चिट्ठति ) तथा मे अधरना जील यागु समस्त देवो तेना अत्ये ભકિતભાવ વાળા, તેના પક્ષ કરનારા, અને તેના અધિકારમાં રહેનારા છે. એ સઘળા દેવો દેવેન્દ્ર, દેવરાજ, શક્રના લેાકપાલ સેામ મહારાજની આજ્ઞાનું પાલન કરે છે, તેમના આદેશ પ્રમાણે, કહ્યા પ્રમાણે અને નિર્દેશ પ્રમાણે વર્તે છે.
છઠ્ઠા ઉદ્દેશકમાં ઇન્દ્રોના આત્મરક્ષક દેવોનું વર્ણન કરવામાં આવ્યુ છે. હવે આ સાતમાં ઉદ્દેશકમાં તે ઇન્દ્રોના સેમાર્દિક લાકપાલેનું વર્ણન કરવામાં આવે છે.
ટીકા
શ્રી ભગવતી સૂત્ર : ૩