Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श.३७.६.१ मिथ्यादृष्टेरनगारस्य विकुर्वणानिरूपणम् ७२१ भदन्त ! भावितात्मा मायी मिथ्यादृष्टिः, वीर्यलब्ध्या, वैक्रियलब्ध्या, विभङ्गज्ञानलब्ध्या, वाराणसी नगरी, राजगृहं च नगरम्, अन्तरा एकं महान्तं जन पदवगै समवहतः, समवहत्य वाराणसी नगरीम्, राजगृहश्च नगरम् अन्तरा एक महान्तं जनपदवर्ग जानाति, पश्यति ! हन्त, जानाति, पश्यति, स खलु में ऐसा विचार होता है कि मैं वाणारसी नगरीमें समवहत हुआ हं माने समुद्धातकी है नयरी और समवहत होकर राजगृह नगरमें रहा हुआ वाणारसी नगरी के रूपोको जानता हूं और देखताहूं। इस तरहसे उसका दर्शन देखना विपरीत होता है। इस कारण यावत् वह अन्यथाभाव से जानते है और देखता है। (अणगारे गं भंते ! भावियप्पा माई, मिच्छादिट्टी वीरियलद्धीए, वेउब्वियलद्धीए, विभंगणाणलद्धीए वाणारसी नयरीं रायगिह च नयरं अंतरा एगमहं जणवयवग्ग समोहए समोहणित्ता वाणारसी नयरिं रायगिह च नयरं अंतरा एगं मह जणवयवग्गं जाणइ पासइ ?) हे भदन्त मायी मिथ्यादृष्टि भावितात्मा अनगार वीर्यलब्धि से, वैक्रियलब्धिसे, अवं विभंगज्ञानलब्धिसे वाणारसी नगरी और राजगृह नगरीके बीच एक विशाल जनपद वर्गकी विकुर्वाणा करता है और विकुर्वाणा करके वाणारसी नगरी और राजगृह नगरके बीच उस एक बडे भारी जनपद वर्गको जानता है
ओर देखता क्या ? (हंता, जाणइ पासइ) हों, गौतम ! वह મેં વાણારસી નગરીમાં રહીને રાજગૃહ નગરની વિકર્વણા કરી છે, અને વિદુર્વણા કરીને રાજગૃહ નગરમાં રહેલો હું વાણારસી નગરીનાં રૂપને જાણું છું અને દેખું છું. આ રીતે તેના દર્શનમાં વિર્યાસ ભાવ (વિપરીતતા આવી જાય છે. તે કારણે યિાવતી તે અણગાર તે રૂપોને અન્યથાભાવે અયથાર્થ ભાવે જાણે છે અને દેખે છે, એવું મેં ४ह्यु छ. (अणगारेणं भंते ! भावियप्पा माई, मिच्छादिट्ठी चीरियलद्धीए, वेउवियलद्धीए, विभंगणाणलद्धीए वाणारसी नयरीं रायगिहं च नयरं अंतरा एगं महं जणवयवग्गं समोहए-समोहणित्ता वाणारसीं नयरिं रायगिहं च नयरं अंतरा एगं महं जणवयवग्गं जाणइ पासइ ?) महन्त ! माया मिथ्याइष्टि सावितात्मा અણગાર વિર્યલબ્ધિથી, વૈક્રિયલબ્ધિથી, અને વિભાગજ્ઞાન લબ્ધિથી વાણારસી નગરી અને રાજગૃહ નગરની વચ્ચે આવેલા પ્રદેશમાં એક વિશાલ જનપદવર્ગની વિમુર્વણ કરે છે. વિકુણુ કરીને તે શું વાણુરિસી અને રાજગૃહની વચ્ચે તે વિશાળ જનપદને જાણી मन भी शछ ? (हंता, जाणइ पासइ) , गौतम ! tell अने भी शछे.
શ્રી ભગવતી સૂત્ર : ૩