Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
७२८
भगवतीसूत्रे समवहतो विकुर्वितः, 'समोहणित्ता' समवहत्य, विकुर्वित्वाच 'वाणारसीए नयरीए' वाराणस्यां नगर्या स्थितः 'रूबाई' राजगृहमत रूपाणि 'जाणामि पासामि' जानामि पश्यामि इत्येवं 'से से दंसणे' तत् तस्य अनगारस्य दर्शने 'विवच्चासे भवइ' व्यत्यासो विपर्ययो भवति, अन्यदीयरूपाणाम् अन्यदीयतया विकल्पनात् ज्ञानात् अन्ते उपसंहरति-'से तेण?णं' हे गौतम ! तत् तेनार्थेन 'जावपासई' यावत्-पश्यति, यावत्करणात्-'नो तथाभावं जानाति, पश्यति, अपि तु अन्यथाभावं जानाति पश्यति' इति संग्राह्यम् । गौतमः पुनः पृच्छति'अणगारेणं भंते !' इत्यादि । हे भदन्त ! अनगारः खलु ‘भाविअप्पा' भावितात्मा 'माई मिच्छादिट्ठी' मायी मिथ्यादृष्टिः 'जाव-रायगिहे नयरे' यावत-राजगृहे नगरे ‘समोहए' समवहतः ‘समोहणित्ता' समवहत्य 'वाणानगरमें विकुर्वणा की है। 'समोहणित्ता' विकुर्वणा करके 'वाणारसीए नयरीए रूवाइं जाणामि पासामि' मैं वाणारसी नगरीमें स्थित हुआ राजगृह नगर संबंधी रूपोंको जान रहा हूं और देख रहा हू । 'से' इसकारण ‘से उसके दसणे' दर्शन-देखने में 'विवञ्चासे भवई' विपर्यास भाव-विपरीतता होती है। कारण कि अन्यसंबंधीरूपोंको अन्य के संबंधीरूपसे उसने जाना है। 'से तेणटेणं जाव पासई' इस कारण से मैने ऐसा कहा है कि यावत् वह अन्यथाभावसे जानता है और देखता है। यहां यावत् पदसे 'नो तथाभावं जानाति पश्यति 'अपि तु 'अन्यथाभावं जानाति पश्यति' इन पदोका संग्रह हुआ है। अब गौतम पुनः प्रभुसे पूछते हैं कि 'अणगारेणं भंते ! भावियप्पा मायी मिच्छदिट्ठी' हे भदन्त ! भावितात्मा माघी मिथ्यादृष्टि अनगार 'जाव रायगिहे नयरे समोहए' यावत् राजगृह नगरमें विकुर्वणा 'समोहणित्ता' विधु' ४ीन. ' वाणारसीए नयरीए रूबाइं जाणामि पासामि' हुं वाराणसी नगरीमा ४i ki २४ नगन ३५ोने otel रह्यो छु मने भी २यो छु. 'से' ते २0 'से दंसणे तेना शनभा भवाम 'विवचासे भवई' विषयांसमाव-वपरीतता हाय छे. ४२४ ३ मन ३पाने भागना ३५॥ तरी तेणे या मने ज्या डाय छे 'से तेणटेणं जाव पासइ' ते रणे મેં એવું કહ્યું છે કે (યાવત) તે રૂપને તે અન્યથાભાવે જાણે છે અને દેખે છે. म यावत्' ५४थी 'नो तथाभावं जानाति पश्यति' ५२-तु 'अन्यथाभावं जानाति पश्यति' मा पहोने सड थय। छे. _प्रश्न- अणगारेणं भंते ! भावियप्पा मायी मिच्छदिट्ठी' 3 Hera ! लावितात्मा मिथ्यावृष्टि मगा२ 'जाव रायगिहे नयरे समोइए' यावत् २०४PS
શ્રી ભગવતી સૂત્ર : ૩