Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
७२०
भगवतीसूत्रे भदन्त ! भावितात्मा मायी मिथ्यादृष्टिः यावत्-राजगृहे नगरे समवहतः, समवहत्य वाराणस्यां नगर्यां रूपाणि जानाति, पश्यति ? हन्त, जानाति, पश्यति, तच्चैव यावत्-तस्य एवं भवति-एवं खलु अहं वाराणस्यां नगर्यां समवहतः, समवहत्य राजगृहे नगरे रूपाणि जानामि, पश्यामि, तत् तस्य दर्शने विपर्यासो भवति, तत् तेनार्थेन यावत्-अन्यथाभावं जानाति, पश्यति, अनगारः खलु होता है कि मैंने राजगृह नगरमें विकुर्वणा की है और विकुर्वणा करके मैं वाणारसी नगरीमें रहकर राजगृह नगरके रूपोको जानता
ओर देखता हूं। यही उसके दर्शन-देखने में विपर्यासभाव है। इस कारण से यावत् वह अन्यथाभाव से तद्गत भावोंको जानता और देखता है । (अणगारे णं भंते ! भावियप्पा माई मिच्छदिट्ठी नाव रायगिहे नयरे समोहए, समोहणित्ता, वाणारसीए नयरीए रूवाई जाणइ पासइ) हे भदन्त ! भावितात्मा मायो मिथ्यादृष्टि अनगार यावत् राजगृह नगर में विकुर्वणा करके वाणारसी नगरी में राजगृह नगरमें रहे हुए रूपोंको जानता और देखता है क्या ? (हंता जाणइ, पासइ) हाँ गौतम! जानता और देखता है। (तं चेव जाव तस्स णं एवं हवइ, एवं खलु अहं वाणारसीए नयरीए समोहए, समोहणित्ता रायगिहे नयरे ख्वाइं जाणामि पासामि, से से दंसणे विवचासे भवइ से तेणटेणं जाव अनहाभाव जाणइ पासइ) यावत् उस साधुके मन માં રહીને વાણારસીની વિક્ર્વણ કરી છે, અને વિક્ર્વણ કરીને વણારસી નગરમાં રહેલે હું રાજગૃહ નગરીને મનુષ્યાદિ રૂપને જાણી શકું છું અને દેખી શકું છું.' આ પ્રકારને વિપયર્યાસ ભાવ તેના દર્શનમાં (જવામાં) આવી જાય છે. તે કારણે હું એવું કહું છું કે તે અણગાર “અન્યથા ભાવે” તે રૂપને જાણે છે અને દેખે છે. (अणगारेणं भंते ! भावियप्पा माई मिच्छदिट्ठी जाव रायगिहे नयरे समोहए, समोहणित्ता वाणारसीए नयरीए रूवाई जाणइ पासइ ?) महन्त ! भावितामा માયી, મિચ્યદૃષ્ટિ અણગાર યાવત) રાજગૃહ નગરમાં વિક્ર્વણ કરીને, વાણારસી नगरी २४ नगरमा २ai ३पौने शुत छ भने छ ? (हंता, जाणइ पासइ) , गीत ! and छे भने हेथे छे. (तं चेव जाव तस्स णं एवं हवइ, एवं भलु अहं वाणारसीए नयरीए समोहए, समोहणित्ता, रायगिहे नयरे रूवाई जाणामि पासामि, से से दंसणे विवच्चासे भवइ-से तेणटेणं जाव अन्नहाभावं जाणइ पासइ) यावत ते मागारना मनमा मेवा विया२ मा छे ?
શ્રી ભગવતી સૂત્ર : ૩