Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिकाटीका श.३.उ.५ सू०१ विकुर्वणाविशेषवक्तव्यतानिरूपणम् ६८३ संखेज्जे दीवसमुद्दे बहूहि इत्थिरूवेहि आइण्णे, वितिकिण्णे, उपत्थडे, संथडे, फुडे, अवगाढावगाढे करेत्तए' इति संग्राह्यम् , 'उपस्तीर्णम् , संस्तीर्णम् , स्पृष्टम् , अवगाढावगाढं कर्तुम्, अथोत्तरश्च प्रभुः गौतम ! अनगारः खलु भावितात्मा तिर्यगसंख्येयान् द्वीपसमुद्रान् बहुभिः स्त्रीरूपं आकीर्णान् , उपस्तीर्णान् , संस्तीर्णान् , स्पृष्टान् , अवगाढावगाढान् कर्तुम्,' भावितात्मनो ऽनगारस्य सामर्थ्यमात्रमेतद् वर्णितमित्याह-'एसणं गोयमा !' इत्यादि । हे गौतम ! एष खलु भाविअप्पणो' भावितात्मनः “अणगारस्स' अनगारस्य 'अयमेयारूवे' अयमेतद्रूपः उपरिवर्णितस्वरूपः 'विसए' विषयः 'विसयमेत्ते बुइए' विषयमात्रम् उक्तम् कथितम् 'णो चेव णं' नो चैव खलु, 'संपत्तीए' संपत्त्या व्यवहारे यथोक्तार्थसौंपादनेन 'विउबिसु वा' व्यकुर्वद् वा व्यकुर्वीद् वा, अणगारे णं भावियप्पा, तिरियमसंखेज्जे, दीवसमुद्दे, बहहिं इत्थित्वेहिं आइण्णे, वितिकिण्णे उवत्थडे, संथडे, फुडे, अवगाढावगाढे करेत्तए' यह पीछे कहा गया पाठ संग्रहीत हुआ है । ऐसा जो भावितात्मा अनगार के विषय में कहा गया है सो यह उसकी शक्तिमात्र का प्रदर्शन के लिये ही कहा गया है। यही बात 'एस णं गोयमा ! अणगारस्म भावियप्पणो अणगारस्स अयमेयारुवे विसए विसयमेत्ते बुइए' इस सूत्रपाठ द्वारा समझाई गई है। अर्थात् हे गौतम ! भावितात्मा अनगार का जो यह ऊपर वर्णितरूप से विषय कहा गया है वह केवल विषय मात्र रूपसेही कहा गया है ‘णो चेव णं संपत्तीए' वह भावितात्मा अनगार व्यवहार में इस प्रकारकी प्रवृत्ती करता है इसरूपसे नहीं कहा गया है णं गोयमा ! पभू अणगारेणं भावियप्पा, तिरियमसंखेज्जे, दीवसमुद्द, बहूहिं इत्थिरूवेहि आइण्णे, वितिकिण्णे, उवत्थडे, संथडे, फुडे, अवगाढावगाढे करेत्तए' या सूत्रानो मय ५४ हेवानी विवाना अरशुभा मावामा मा०या छे. ભાવિતાત્મા અણગારની વિકુર્વણ શકિતનું આજે નિરૂપણ કરવામાં આવ્યું છે, તે તેમની શક્તિ દર્શાવવા માટે જ કરવામાં આવ્યું છે. ખરેખર તે ત્રણે કાળમાં કદી. પણ તેઓ એવી વિક્ર્વણ કરતા નથી. એજ વાતનું સૂત્રકારે નીચેના સૂત્ર દ્વારા પ્રતિपाहन ७ . 'एसणं गोयमा ! अणगारस्स भावियप्पणो अणगारस्स अयमेंयारूवे विसए विसयमेत्ते बुइए' गौतम! मावितात्मा मानी विणा शतिर्नु જે ઉપર પ્રમાણેનું વર્ણન કરવામાં આવ્યું છે, તે માત્ર તેમની શકિત બતાવવાને भाट ४ ४२वाभा मावेश छ, 'णो चेव णं संपत्तीए' ५५ ते मपितामAYUR व्यवहारमा मेवी प्रवृत्ति ४२ छ, मेम पानी माशय नथी. 'विउविसु वा, विउ
શ્રી ભગવતી સૂત્ર : ૩