Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिकाटीका श.३ उ.५ मू.१ विकुर्वणाविशेषवक्तव्यतानिरूपणम् ६८५ इत्यादि । हे भदन्त! तद्यथा नाम 'केइपुरिसे' कोऽपि पुरुषः 'असि-चम्मपाय' असिचर्मपात्रं तत्र असिखङ्गः चर्मपात्रम् 'ढाल-इति भाषायां प्रसिद्धम् ' ते 'गहाय' गृहीत्वा 'गच्छेज्जा' गच्छेत् ‘एवामेव' एवमेव 'अणगारे वि भावियप्पा' अनगारोऽपि भावितात्मा 'असि-चम्मपायहत्थ-किच्च गएणं' असि-चर्मपात्रहस्ते कृत्यगतेन असिश्च चर्मपात्रश्चति असिचर्मपात्रं हस्तेकृत्वा गतः असिचर्मपात्रहस्ते कृत्यगतस्तेन वैक्रियक्रियया निष्पादितवैक्रियखङ्गकोशादिधारि पुरुषाकारेण 'अप्पाणेणं' आत्मना स्वस्वरूपेण "उड्ढं' ऊर्ध्वम् 'वेहासं' विहायसि आकाशे किम् 'उप्पइज्जा' उत्पतेत ? उड्डीयेत ? भगवानाह 'हंता, उप्पइज्जा' हन्त, उत्पतेत् , अर्थात् हे गौतम ! स भावितात्मा क्रियखङ्गादि धारिपुरुषाकारः सन् आकाशे अवश्यमुत्पतितुं समर्थों भवति । गौतमः पुनः इन सवरूपोका ग्रहण किया गया है । अब गौतम प्रभु से पूछते हैं कि-'से जहानामए' हे भदन्त ! जैसे केइ पुरिसे' कोई पुरुष, 'असिचम्मपायं' असि-तलवार एवं चर्मपात्र-ढालको 'गहाय' लेकरके 'गच्छेन्जा' चलता है ‘एवामेव' इसी तरहसे 'अणगारे वि भावियप्पा भावितात्मा अनगार भी 'असीचम्मपायहत्थ-किच्चगएणं अप्पाणेणं असि और चर्मपात्र को हाथ में करके गये हुए अर्थात्-वैक्रियक्रिया से निष्पादित किये गये विक्रियारूप खङ्ग कोश आदि को धारण करने वाले पुरुष के आकार हुए अपने निजस्वरूपसे 'उडूढ वेहायसं ऊँचे आकाश में क्या 'उप्पइज्जा' उड़ सकता है ? उस प्रश्नका उत्तर देते हुए प्रभु गौतमसे कहते हैं कि-'हंता उप्पइज्जा' हां गौतम ! उड़ सकता है अर्थात् भावितात्मा अनगार वैक्रियखङ्गधारी पुरुष के आकार में होकर आकाश में अवश्य उड़ सकता है। गौतमस्वामी प्रभु से
प्रश्न- से जहानामए केइ पुरिसे' 3 महन्त ! नेवी शत पुरुष 'असिचम्मपायं' तपा२ भने यम पात्र (ata)ने 'गहाय' ने 'गच्छेज्जा' याले छ, 'एवामेव' मे४ प्रमाणे 'अणगारे वि भावियप्पा असिचम्मपायहत्थकिच्चगएणं अप्पाणेणं उड्ढे वेहायसं उप्पइज्जा?' पातानी वैठिय तिथी निर्माण કરેલા તલવાર અને ઢાલને ધારણ કરનારા વૈશ્યિ પુરુષ રૂ૫નું નિર્માણ કરીને શું ભાવિતાત્મા અણગાર આકાશમાં ઉંચે ઉડી શકવાને સમર્થ છે? ગૌતમ સ્વામીના આ प्रश्न उत्तर भापता महावीर प्रभु ४३ छ -'हता, उप्पइज्जा' गौतम ! ભાવિતાત્મા અણગાર વૈક્રિય ખડગ આદિ ધારી પુરુષરૂપે આકાશમાં અવશ્ય ઉડી શકે છે.
શ્રી ભગવતી સૂત્ર : ૩