Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श.३.उ.५८०२ अभियोगस्याभियौगिकस्य निरूपणम् ६९७ अनगारोऽपि भावितात्मा एकतः पर्यङ्ककृत्यगतेन आत्मना ऊर्ध्वं विहायः उत्पतेव किम् ? । भगवानाह-तं वेव जाव' तच्च यावत्-उक्तरीत्या पूर्ववदेव सर्व ज्ञातव्यम् । 'विकुब्बिसु वा' व्यकुर्गद् वा 'विकुव्वति वा, विकुर्वति वा 'विकुन्धिस्सति वा' विकुविष्यति वा, 'एवं' एवम् उक्तरीत्या 'दुइओ पलियंकंपि' द्विधापर्यङ्कमपि उभयभागविहितपर्यङ्कासनधारिपुरुषाकारस्वरूपविषयकोऽपि आलापकः पूर्ववदेव विज्ञेयः तथा द्विधापर्यङ्कासनविशिष्टपुरुषाकारवैक्रियस्वरूपधारिणो ऽनगारस्य भावितात्मनो विषयेऽपि पूर्ववदेव गौतममहावीरयोः प्रश्नोत्तरं स्वयमूहनीयम् ॥ मू० १ ॥
____ अभियोगस्याभियौगिकस्य च वक्तव्यता ।। मूलम्-'अणगारे णं भंते ! भावियप्पा बाहिरए पोग्गले अपरिआइत्ता पभू एगं महं आसरूवं वा, हत्थिरूवं वा सीहरूवं वा, वग्घरूवं वा, विगांव वा दिविअरूवं वा, अच्छरूवं वा, तरच्छरूवं वा परासररूवं वा अभिजुजित्तए ? णो इणहे समडे, अणगारेणं भंते ! एवं बाहिरए पोग्गले परिआइत्ता पभू, अणगारेणं भंते ! भावियप्पा एगं महं आसरूवं वा, अभिजित्ता अणेगाइं जोअणाई पभू गमित्तए ! हंता, पभू, से भी ऊपर के प्रश्नोत्तरको तरह समझलेनी चाहिये भावितात्मा अनगार तीनोकालमें ऐसी विकुर्वणा नहीं करते है यहां तकका समस्त कथन ग्रहणकर लेना चाहिये 'एवं दुहओ पलियंक वि' इसी प्रकार से उभयभागमें विहित पर्यङ्कासन को धारण करने वाले पुरुष के आकार जैसे विक्रियाजन्य आकार को धारण करने वाले भावितात्मा अनगार के विषय में भी आलापक जानना चाहिये । इस पूरे सूत्रसमूहमें जहार गौतम और महावीर का प्रश्न और उत्तर सूत्रकारने प्रकट नहीं किया हो वहां उसे अपने आप उभावित कर लेना चाहिये ।। सू. १॥ આ પ્રકારના બીજા પ્રશ્નોત્તરે પણ ઉપરના પ્રશ્નોત્તરે પ્રમાણે સમજવા. અને ત્રણે કાળમાં કદી પણ તે એવી વિક્ર્વણા કરતા નથી ત્યાં સુધીનું સમસ્ત કથન ગ્રહણ કરવું. 'एवं दहओ पलियेकं वि' मे प्रमाले भन्ने मानु पयासन मांडीने भेटेau પુરુષ આકારની વિક્ર્વણના વિષયમાં પણ પ્રશ્નોત્તરે સમજવા. સૂ. ૧ |
શ્રી ભગવતી સૂત્ર : ૩