Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
६७२
भगवतीसूत्रे तविकुर्वितम् ? गौतम! स यथा नाम युवति युवा हस्तेन हस्ते गृह्णीयात्, चक्रस्य चा नाभिः अरकायुक्ता स्यात्, एवमेव अनगारोऽपि भावितात्मा वैक्रियसमुद् घातेन समवहन्ति, यावत्-पभुः गौतम ! अनगारो भावितात्मा केवलकल्प जम्बूद्वोपं द्वीपं बहुभिः स्त्रोरुपैः आकीर्णम् व्यतिकीर्णम्, यावत्-एष गौतम ! अनगारस्य भावितात्मनोऽयमेतद्रूपो विषयः, विषयमात्रम् उक्तम्, नो चैव संपत्त्या व्यकुर्वीद् वा, विकुर्वति वा, विकुर्विष्यति वा, एवं परिपाटया ज्ञातव्यम, विउवित्तए) हे भदन्त ! भावितात्मा अनगार कितने स्त्रीरूपोंकी विकुर्वणा करने के लिये समर्थ है ? (गोयमा ! से जहानामए जुवई जुवाणे हत्थेणं हत्थे गेण्हेजा, चक्कस्स वा नाभी अग्गा उत्तासिया एवमेव अणगारे वि भावियप्पा वेउव्वियसमुग्याएणं समोहणइ) हे गौतम ! जैसे कोई एक युवा युवतिको हाथ से हाथमे पकड़ता हैं, अथवा चक्र की धुरी जैसे आराओं से व्याप्त होती है, इसी तरह से अनगार भी जो कि भावितात्मा होता है, वैक्रियसमुद्धात से अपने आत्मप्रदेशों को युक्त करता है । (जाव णं पभू गोयमा! अणगारे णं भावियप्पा केवलकप्पं जंबूद्दीवं दीवं बहूहिं इत्थीरूवेहिं आइण्णं वितिकिण्णं) यावत् हे गौतम ! वह भावितात्मा अनगार उन विकुवित स्त्रीरूपों से इस संपूर्ण जंबूद्वीप को आकीर्ण व्यतिकीर्ण कर सकता है। (जाव एस णं गोयमा ! अणगारस्स भावियप्पणो अयमेयारूवे विसये विसयमेत्ते बुइए, णोचेव णं संपत्तीए, विउविसु वा, विउव्विति वा, विउव्विस्संति वा-एवं परिवाडीए णेयव्वं जाव इत्थिरूबाई विउवित्तए) डे लन्त ! भावितात्मा २२ खi श्री३पानी विव! ४२॥ २४ाने समर्थ छे ? (गोयमा !) 3 गौतम ! (से जहा नामए जुवई जुवाणे हत्थेणं हत्थे गेण्हेज्जा, चक्कस्स वा नाभी अरगा उत्तासियाएवमेव अणगारे वि भावियप्पा वेउब्वियसमुग्याएणं समोहणइ जाव णं पभू गोयमा ! अणगारे णं भावियप्पा केवलकप्पं जंबूद्दीवं दीवं बहूर्हि इत्थीरूवेहि आइण्णं चितिकिणं) रीते है युवान ४ युवतिने पोताना भुपाशमा પકડી એક રૂપ થઈ જાય છે, અથવા જેવી રીતે ચક્રની ધરી આરાઓને પકડી રાખવાને સમર્થ હોય છે, એ જ રીતે વૈક્રિય સમુદ્રઘાતથી પિતાના આત્મપ્રદેશને જેણે ચુકત કર્યા છે એ ભાવિતાત્મા અણગાર પણ, પિતે નિર્માણ કરેલા સ્ત્રીરૂપે વડે संपूर्ण दीयने गरी पाने समर्थ छ. (जाव एस णं गोयमा ! अणगारस्स भावियप्पणो अयमेयारूवे विसये विसयमेने बुइए, णो चेव णं संपत्तीए,
શ્રી ભગવતી સૂત્રઃ ૩